Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
३०६
धर्मकुसुमोद्यानम् इदं तपोः महातत्त्वं मुनिनाथानुमोदितम् ।
आस्त्रवत्कर्मसंघात-घातक भवनाशनम् ॥६६॥ प्रचण्डवैश्वानरमध्यलीन, यथा विशुद्धं भवताह भने । तथा तपोदीक्षिचयप्रदीप्तः, ह्ययं निजात्मा भवति प्रशुद्धः १६७ उत्कटमनोऽश्वरोधस्तपःखलीनेन जायते नियमाव । उन्मत्तेन्द्रियदमनं तपोऽन्तरा नैव जायते पुसाम् ।।६८।। त्रिदिवे त्रिदिवरमाभिः, रन्तु साकं समस्ति यदि ते धीः । एक तपसासुपचय-मुपचिनुहि निरन्तरं तद् भो ! ।।६९।। मुक्तिरमावरसङ्गमे नोत्कं चेतो हि वर्तते यदि ते । तयविलम्ब तपसां, सङ्घ रत्नानि संचिनुहि ॥७०|| तीवं तपःप्रभावं, दृष्टवा जेनेतरे जना सर्वे । जायन्ते जगतीह क्षणेन ३ जैनत्वसम्पन्नाः ॥७१।। प्राधषि वज्राघातैगिरिशिखराणीब कर्म निगडानि । पुसा तपोभिरत्र क्षणेन चूर्णानि जायन्ते ॥७२॥ इच्चानिरोधः खलु यस्य लक्ष्म । सर्वत्र संव्यापकमस्ति तस्य ।। ध्यानादिभिन्नस्य हतश्रमस्य । सदा हुदाऽहं तपसः स्मरामिा७३।
ॐ ह्रीं तपोधर्माङ्गाय नमः
इति तपोधर्मः
अथ त्यागधर्मः। सद्भाजनेषु भक्त्या, योग्यपदार्थप्रदानमिह यत् सः । त्यागो भणितो मुनिभिः, निजपरकन्याणकन्दाय ।।७४||

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331