Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 315
________________ ३०४ धर्मकुसुमोद्यानम् कथञ्चिदेतद्यदि सत्यतत्त्वं, मवेत् विलुप्तं जगतीतलादु भो ? तदा व्यवस्था व्यहारहीन, क्षणेन शीयेत जमत्समस्तम् ।।४९|| कायक्लेशकरः किम्वा, तपोभिर्बहुभिः कृतः । यदि सत्यलतान्तेन , न स्वान्त सुरभीकृतम् ।।५०।। असत्याहिगरावेगा-मुछाले जनचेतसि । नालं सुखेन सदभावाः, सणं स्थातुं भवन्ति हि ||५१।। सत्यहिमानीमण्डित, निखिलभरीरोऽपवाददावाग्नौ । लभते परमानन्दं, तदितरजनदुर्लभं लोके ।।१२।। सत्येन मुक्तिः सत्येनः भुक्तिः स्वर्गेऽपि सत्येन पदप्रसक्तिः । सत्यात परं नास्ति यतः सुतत्त्वं, सत्यंत तो नौमि सदा सभक्तिः ३ ॐ ह्रीं उत्तमसत्पधर्माङ्गाय नमः इति सत्यधर्मः। अथ संयमधर्मः । संयमो मनसोऽक्षाणां, युरोः संयमनं मतः । प्राणीन्द्रियविभेदेन, स तु द्वेधा विमियते ॥५४॥ भृजलानलवायूना, तरुणां चरतां तथा । हिंसनाद्विरतिः प्राणि-संयमः पविषो मतः ।।५।। इन्द्रियाणां सचितानां विषयेष्वप्रवसनम् । इन्द्रियसंयमः प्रोक्त पोढा कोविदसम्मतः ॥१६॥ द्वादशविधः स एवं, मुस्त्यै भणितः सुसंयमा सद्भिः। गतसंयमो जनोऽयं, चिरं विहिण्डति भवाटवीमध्ये ।।१७।।

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331