Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 313
________________ धर्मकुसुमोद्यानम् अथ शौचधर्मः शुचे भावं शौचं निगदति तरां सूरिनिचयः । भवेन्लोमाभावे स च किल निजाधीनमनसाम् || ऋते शौचात् पुंसां नहि नहि भवेन् मुक्ति वसतिः । ह्यजस्रं तच ष्ट्या कलयतु जगच्छौ सुगुणम् ||३४|| आशाख्यशाकिनीग्रस्ते, लोके दुर्ललिते सति । 1 सन्तोषः परमं मन्वं शासितं निभिः ||३५|| सन्तोषमेकं परिहाय लोकाः, शैले बने व्योमनि भूमिगर्भे । अधर वन्चियेऽपि वाप्यां प्राणाभिलाषा विरता भ्रमन्ति । ३६ । तृष्णा हि वल्लरी सेवा, त्रिलोक्याततपन्लवा । सन्तोषेण कुठारेण हन्यतां सुख लिप्सुभिः ||३८|| सन्तोषामृततुष्टाः, त्रिलोकराज्यं तृणाय मन्यन्ते । अपि भो ? कष्टसहस्र पतिता दुःखं लभन्ते न ||३७|| एकस्येह करस्थं, त्यक्त ं वस्तु प्रवर्तते वाञ्छा | इतरो गगन निषण्णं वाञ्छति चन्द्रं स्वसात् कर्तुं ||३९| अयमेव शवधर्मः स्वात्मबल संददाति लोकेभ्यः । यदखिलकार्यकलापे, निमित्तमार्य प्रभण्यते सद्भिः ॥४०॥ विशे यस्य न वासः, शौचगुणास्याऽस्ति भूलोके । कलमुखानुप्रेक्षी, दीनतरोऽसावितस्ततो भ्रमति ॥ ४१ ॥ चित्तं परमपुनीतं सकलकलानां कुलालयं भवति । दूषित हृदयावसभा कला विलीना भवन्ति ता एव || ४२ || } ३०२ ,

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331