Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
धमंकुसुमोद्यानम् खरतरखरकर बिम्बोत्-तुलितसहस्रारचक्रचारेण । आयत्तीकृतसागर-वासो वसुधस्य चक्रिरत्नस्य ||१७॥ यत्राखों गर्यो जातः खः कनिष्ठसोदर्यात् । तत्राऽन्येषां गर्यो न भवेत् सर्व किमत्र वै अहि ॥१८॥ विद्याविभवयुक्तोऽध-लकारी जनतेश्वरः । दूरादेव जनः त्याज्यो, मणियुक्तफणीन्द्रवत् ॥१९॥ मृदुतानौकानिचयो, नूनं यस्येइ विद्यते पुसः । तस्य भवः पाथोषिः, नितीर्णोऽपि = नियामस्ति । २०॥ मृदुतागुणपरिशोभित-चिरो, प्रतिफलति मारती जैनी । दर्पणतल इव विपुले, मरीचिमाला दिनेशस्य ॥२१॥ मार्दवघनाघनोऽयं, मानदावाग्निप्रदीप्तभवकलम् ।
सत्प्रीतिवारिधरां मुञ्चन् निमिषेण सान्त्वयति ।।२२।। सर्वत्र सद्भावविशोभमानं, मानच्युतो जातमिहातिमानम् । तं मादवं मानवधर्ममार्य ! प्राय प्रबन्दे शतधा प्रमक्त्या।।२३।।
ॐ ह्रीं उत्तममादेवधर्माङ्गाय नमः
इति मार्दवधर्मः
____ अथ आर्जवधर्मः ऋजो नरस्य यो माव आर्जवः सोऽभिधीयते । आर्जवमन्तरा पुंसां न श्रेयः सन्निधिर्भवेत् ॥२४॥ कर्मबन्धाद् विभीतोऽसि, यदि तन्मुञ्च वक्रता । मनसो वक्रतैवेयं कर्मबन्धनकारणम् ।।२५।।

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331