Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
धर्मकुसुमोद्यानम् भवजलधेरावा माया मोक्तु समस्ति यदि वे धीः । आजैवधर्मसुपोतं तर्हि अविलम्वं समालम्बय ॥२६॥ मायाविषधरीदष्ट-मूछिताऽखिलसंस्तौ । समुक्ता बीरवैयेन, बाजेवोऽयं महौषधिः ।।२७|| मायाशड्कुसुपरिते-चेतसि पुंसः सरस्वती जैनी । पादक्षतेभियेव दधाति पादं न कुत्रचिन्लोके ।।२८।। पन्नगवेष्टितवित्तं, यथा न लाभाय कल्पते पुंसां । मायाचारयुतस्य तथा, न विद्या धनं चापि ||२९|| मायापरिषत्पूरित चेतः, सङ्ग ह्याप्य धीः शुभ्रा । कालिन्दीजलतुलिता, मलिना निमिषेण संभवति ॥३०॥ अयमार्जवः सधर्मः, करते चेतःप्रसादमतिविमलं तेन च कर्माभावः क्षणेन संजायते लोके ॥३१।। अयमाश्रितस्तु येन, बावधर्मो जिनेन्द्र चन्द्रोक्तः । तस्य न निविडे कुटिले, भवकान्तारे परिभ्रमणम् ||३२||
मनोवचःकायकदम्बकानाम् । समानता यस्य समस्तलक्ष्म ।। तमार्जवं सन्ततमर्जनीयम् । यतीन्द्रपूज्यं परिपूजयामः ||३३।। *ही उत्तमार्जवर्मानाय नमः
इति भावधर्मः

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331