Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 310
________________ धर्मकुसुमोद्यानम् क्षमादर्मपरीतोऽस्ति विग्रहो यस्य देहिनः । किं कुर्वन्ति शराः तस्य शत्रु संघात मोचिताः ||९|| अवगाहनमात्रेण परमानन्दप्रदं शिवं ददती | भागीरथीय विमला कलिमलसंहारिणी क्षमा जयति ||१०|| अविरलजनसन्तायं दूरादेव क्षणेन वै जगताम् । ज्योत्स्नेव संहरन्ती क्षमा विजयते परं लोके ॥ ११ ॥ みっ उच्चपलचपलतुरङ्ग गजेन्द्रे भता सेना । नालं यं च विजेतुं क्षमा क्षणार्धेन तं जयति ॥ १२ ॥ या भव्यजीवान् भुवि भावुकान | सङ्घ सवित्रीव सदा त्रवीति ॥ दुर्जेय जन्तून् क्षणतो विजेतुक्षमतामहमर्चयाम || १३ || ॐ ह्रीं उत्तमक्षमाधर्माङ्गाय नमः इति क्षमाधर्मः अथ मार्दवधर्मः यो भाव मार्दवः सोऽभिधीयते । मार्दवमन्तरामत्यों लभते नेत्र मङ्गलम् ||१४|| मार्दवोऽयमारो वर्तते यस्य सन्निधौ । तस्य पुरुषरत्नस्य प्रवश्या मुक्तिमानिनी ||१५|| मामण्डिते मत्ये प्रसीदन्ति जगज्जनाः । विपुला कमला तेन जायते तस्य भूतले || १६ || REE

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331