Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
धमकुसुमोद्यानम्
धर्मस्य लक्षणम् संसारसागरनिमग्नशरीरिवृन्द-1 मुद्धाय यो घरलि मोनिकेतनमा ।। सज्ज्ञानभानुविदिताखिलवस्तुतस्वैः प्रोक्तो जिनेरखिलसौख्यकरः स धर्मः ।।२।।
धर्मस्य भेदाः शान्ति मुदुत्वमृजुता शुचिता च सत्यम् | संशोभितो यमभरस्तपसां चयश्च ।। त्यागोऽपरिग्रहभवो बरबर्णिता च । शैया हमे दशविधाः खलु धर्म भेदाः ॥३॥
अथ क्षमाधर्मः कालुष्यस्य यनुत्पत्तिः सत्यपि क्रोधकारणे । क्षमा जिनैर्जितक्रोध-दानवैर्गदिताऽऽगमे ।।४।। समते सर्वशत्रणामपराधशतानि यः । सर्वत्र शं स लभते मानवो रिपुभञ्जनः ||शा क्षमाचिन्तामणि नित्यं वर्तते यस्य सन्निधौ । त्रिलोक्यामपि किं तस्य दुर्लभवहि वर्तते ॥६!! यस्य पाणौं क्षमारवङ्गः तीक्ष्णधारो हि विद्यते । किं कुयु: तस्य सैन्यानि शत्रणां समराङ्गणे ।।७।। पुरुषः शर्मनित्यं यो निजचेतसि लिप्सति । कोपवैश्वानरवाला क्षमातोयैः स वारयेत् ||८||

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331