Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 316
________________ धर्मकुसुमोद्यानम् ३.५ विषयदानवमण्डलदण्डिते, विविधदुःखचयं समुपाश्रिते । जगति दुर्ललिते सति सयमो, युदभवकिल राममहीपतिः ।५८| संयमो मुनिजनानुरखनः, संयमो भवरजःप्रभजनः । संयमो निजहितस्य बोधका, संयमी निखिलकमराधकः ।५९/ संयमो यदि भवेत् न जगत्यां, प्राणिवर्गपरिरक्षणदक्षः ! तभिगोदनरकादिनिवासे, कः पतञ्जनतति प्रतिरुध्यात् ।६० संयमसहिता यतयः, सुरनरपतिभिः सदा प्रणम्यन्ते । अपि च लभन्तेऽमुत्रामन्दानन्दस्य बै कन्दम् ॥६१।। संयमिजनवरहृदये, दयास्रबन्ती धनारत वहति । अविरलकलरवनिचर्य, कुर्वाणा प्रेमरसपूर्णा ।।६।। पटकायजीत्रपरिपालनसम्प्रवीण- । मक्षप्रसारहरणेऽपि नदीष्णमेतम् ।। तं संयम सुरकदम्बकदुर्लभं वै । चिरो दधामि सततं दरभक्तिभावात् ॥६३।। ॐ ह्रीं संयमधर्माङ्गाय नमः इति संयमधर्मः अथ तपोधर्म: इच्छानां विनिरोधस्तपा प्रगीतं महर्षिसंघातः । बाह्याभ्यन्तरभेदाद् द्वेधा तद्विद्यते मुनिभिः ।।६।। षोढा घोढा विभिद्यते तपसी ते विधोदिते । उपवासादिभेदेन प्रायश्चित्तादिभेदतः ।।६।।

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331