Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
द्वाविंशतिपरोषहाः
२९५ सर्वस्मिन्नपि नो तनोति हृदये, लज्जा स किंरतामिति । प्रजोत्कर्षमदापनोदनपरः, प्रज्ञार्तिजित्तत्त्ववित् ।।१७।।
२ अनिर्वचनीयां ।
अज्ञानपरीषहः
ज्ञानध्यानरता मतिर्मम तप, स्ती न चोत्पद्यते । ज्ञानं पूर्णमयं जडः पशुरिति, श्रोतुं वचोऽहं भमः ॥ नेत्यज्ञानपरीषहं स सहते, प्रध्यक्तवस्तुस्थितिः । या कार्य २ भवति स्वहेतुथुमले३, सत्येव नेत्याला १ सुष्ठुज्ञातवस्तुस्वरूपः । २ प्रयोजन । ३ अन्तरङ्गबहिरङ्गकारणे
१८ नाग्यपरीषहः भूषावेशरविकार शस्त्रसिचय त्यागात् प्रशस्ताकृतेः । बालस्येव मनोजजातविकृति, श्चित्तस्य लज्जेति ताम् ।। हिस्सा मातृसमानमेव सकलं, कान्ताजनं पश्यतः, । पूज्यो नाग्न्यपरीषहस्य विजय, स्तत्वज्ञताप्तोदयः५ ।।१९।। १ आभरणं २ के शादीनांसंस्कारः । ३ लोचना दीनाथ गारचेष्टा । ४ वस्त्र । ५ वस्तुस्वरूपपरिज्ञानजाताभिवृद्धिः ।
१६ आक्रोशपरीषह: वर्णी कर्णहदा रविदारणकरान् , कराशयः प्रेरितान् | ३ आक्रोशान् घनगर्जतर्जनखरान् , शृण्वन्नशृण्वन्भिव ।। शक्त्यात्युत्तम संपदाऽपि सहितः शान्ताशयचिन्तयन् । यो बाल्यं खलसंकुलस्य शपनक्लेशक्षमी तं स्तुचे ।।२०।। ५ यतिः । २ भेदन । ३ शपनानि । ४ बहुले । ५ अत्युत्कृष्ट सामय॑वत्या । ६ अज्ञाननित्वं । ७ दुर्वचन ।

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331