Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
२६०
द्वाविंशतिपरीषहाः
१३ अरतिपरीषहः दुर्गारेन्द्रियवृन्दरोगनिकर-कराादेवाधाकरः । प्रोभृतामरतिं व्रतोत्करपरि-त्राणे गुणोत्पोषणे ३ ।। "मंक्षु क्षीणतरां करोत्यरतिजिद्, वीरः स वन्यः सतां । यो दण्डत्रयदण्डनाहित मतिः, सत्यप्रतिको व्रती ।।१४।। १ समुहः । २ रक्षायां । ३ विवर्धने। ४ शीव । ५ स्वीकृत ।
१४ अदर्शनपरोषहः वर्ण्यन्ते बहबस्तपोऽतिशयजाः, सप्तद्धिपूजादयः । प्राप्ताः पूर्वतपोधनैरिति वचो, मात्र तदद्याऽपि यत् ॥ तत्वज्ञस्य ममाऽपि तेषु नहि कोऽपीत्यारीसङ्गोज्झिता । चेतोवृत्तिरपरीषहजयः, सम्यक्त्वसंशुद्धितः ॥१५॥
१५. स्त्रीपरीषहः जेता चिराभवस्त्रयस्य जगता, यासामपाङ्ग घुभिः । ताभिर्मनितम्बिनीभिरभितः, १संलोभ्यमानोऽपि यः ।। रतत्फल्गुत्वमवेत्य नैतिविकृति, तं वय॑धैर्य न्दिरम् । वन्दे स्त्र्यानिजयं जयन्तम खिला-नर्थ कृतार्थं यतिम् ॥१६।। १ लोभमुत्पाद्यमानः। २ तासामन्तःसाररहितत्वं । ३ श्रेष्ठधयस्य लक्ष्मीयस्य ।
१६ प्रज्ञापरीषहः प्रत्यक्षाऽक्रम विश्वस्तुविषय-ज्ञानात्मनास्वात्मनो । गर्वः सर्वमतश्रुतज्ञ इति यः, प्राप्ते परोक्षे श्रुते ॥ १ युगपत् ।

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331