Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
२८८
द्वाविंशतिपरीषहाः
६ दंशमशकपरीषहः शून्यागारदरीगुहादिशुचिनि, स्थाने विविक्ते स्थितः । तीक्ष्णैमत्कुणकीटदंशमशका, यैश्चण्डतुण्डैः कृतां ॥ स्वाङ्गार्तिपरदेहजानिमिव तां, यो मन्धमानो मुनिः । निःसङ्गास सुखी च दंशमशक,-क्लेशक्षमी तं नुमः ।।७।।
७चर्यापरीषहः शाद लैंमिलितेच्छभल्लभुजगाऽऽभोगे भयंकास्पदे । गन्धान्धद्विरदोत्करे करिरिपु, कीडेंकनीडे घने ।। स्वैरं कण्टकर्करादिपरुषेर, ऽप्यत्राणपादश्चरन् । एक: सिंह वार्तिभीतिविजयी, विज्यातिजित संयमी Itali १ निष्ठुरे । २ पादत्राणरहितः । ३ ईर्यापरीषजयी स्यात् ।
८ रोगपरीषहः कण्डया गलगण्डपाण्डदवथु२, प्रन्थिज्वरश्लीपद-। रलेष्मोदुम्बरकुष्ठपिचपवन, श्वासादिरोगार्दितः ।। भिक्षुः क्षीणवलोऽपि भेषजसुहुन् मन्त्रानपेक्षः क्षमी । दुकारित्रिनिर्मितातिविजयी, स्याद् व्याधिबाधाजयः ॥९॥ १ गण्डमाला । २ दाह । ३ वल्मीकपादः । ४ पीडितः ।
६ शय्यापरीषहः झंझावातहतात कौशिक शिवा३,-फेत्कारपोरस्वरां । "शंम्पाकरदां स्फुरद्रुचितडिज्-जिह्वां क्षपाराक्षसीम् ॥ १ वृष्टिसहितः वायु झम्झादातः । २ उलूकः ३ जम्वुकः । ४ अशनिः । ५ रात्रि।

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331