Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 291
________________ २८. द्वादशानुप्रेक्षाः धमैषिणो य इह केचन मान्यभाजः । ते जातजीवितधियो विषमापिबन्ति ||४|| येऽन्यत्र मन्त्रमहिमेक्षणमुग्धबोधाः । शबैषिणः पुनरतः शिवतां गृणन्ति ।। ते नावितारणशो दृपदोऽवलम्ब्य | दुष्पारमम्बुधिजलं परिलयन्ति ॥५०॥ धर्मश्रुतेरिह परत्र च येऽविचाराः ।। सदिय तामसशः सततं यतन्ते ।। दुग्धाभिधानसमताविलबुद्धयस्ते । नूनं गवार्करसपानपरा भवन्तु ।।१।। अज्ञस्य शक्तिरसमर्थविधेनिबोधः । तो चारुवेरियमम् तुदती न किञ्चित् ।। अन्धाङ्घिहीनहतवाञ्छितमानसानाम् । दृष्टा न जातु हिततिरनन्तराया ।।२।। चार्यां रुचौ तदुचिताचरणे च नृणाम् । दृष्टार्थसिद्धिरगदादिनिषेवणेषु ।। तस्मात् परापरफलप्रदधर्मकामाः । सन्तस्त्रयावगमनीतिपरा भवन्तु ॥५३॥ इति द्वादशानुप्रेक्षा

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331