Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
पूज्यपादविरचिता
जीवाः
नादिविधिर्व्याख्यातः । तत्स्वभावानुचिन्तन खेोकानुप्रेक्षा । एवं ह्यस्याध्यवस्यतस्तस्वज्ञान विशुद्धिभवति ॥ १० ॥ बोधिदुर्लभ भावना - एकस्मिन्निगोतशरीरे सिद्धानामनन्तगुणाः एवं सर्वलोको निरन्तरं निचितः स्थावरतस्तत्र त्रसता वालुकासमुद्रं पतिता वचसिकताकणिकेच दुर्लभा । तत्र च विकलेन्द्रियाणां भृषित्वात् पञ्चेन्द्रियता गुणेषु - कृतज्ञता इव कुच्छलम्या । तत्र च तिर्यक्षु पशुमृगपक्षिसरीसृपादिषु बहुषु सत्सु मनुष्यभावश्चतुष्पथे रत्नराशिरिव दुरासदः । तत्प्रच्यवे च पुनस्तदुपपतिर्द ग्वतरुपुद् गलतद् भावोपपशिवदुर्लभा । तल्लाभे च देशकुलेन्द्रिय सम्पन्नीरोगत्वान्युतरोचरतोऽतिदुर्लभानि । सर्वेष्वपि तेषु लब्धेषु सद्धर्मप्रतिलम्भो यदि न स्यात् व्यर्थ जन्म, वदनभित्र दृष्टिविकलं । तमेवं कुच्छलम्यं धर्ममवाप्य विषयसुखे रञ्जनं भस्मार्थं चन्दनदहनमिच विफलम् ॥ विरक्तविषयसुखस्य तु तपोभावनाधर्मप्रभावना सुखमरणादिलक्षणः समाधिर्दुरवापः ।। तस्मिन सति बोधिलाभः फलवान् भवतीति चिन्तनं बोधिदुर्लभानुप्रेक्षा । एवं ह्यस्य भावयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति ॥११॥
I
धर्मभावना - अयं जिनोपदिष्टो धर्मोऽहिंसालक्षणः सत्याfagat farmमूलः क्षमावलो ब्रह्मचर्यगुप्त, उपशमप्रधानरे, नियतिलक्षणो, निष्परिग्रहतालम्बनः । तस्यालाभादनादिसंसारे जीवाः परिभ्रमन्ति दुष्कर्म विपाकजं दुःखमनुभवन्तः । अस्य
२८५
।

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331