Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
२७८
द्वादशानुप्रेक्षाः
इत्थं निषीदसि जगत्त्रयमन्दिरेऽस्मिन् । स्वरं प्रचारविधये तव लोक एषः । ३९।। अत्राऽस्ति जीव ! न च किञ्चिदमुक्तमुक्तम् । स्थानं स्वया निखिलतः परिशीलनेन । तत्केवलं विगलिसाऽखिलकर्मजालम् । स्पृष्ट' कुतूहलाधयाऽपि न जातु धाम ||४||
बोव्यनुप्रेक्षा १० संसारमागरमिमं भ्रमता नितान्तम् । जीवन मानवभवः समवापि देवात् ।। तत्राऽपि यद् भवनमान्यकुले प्रसूतिः । सन्मङ्गतिश्च तदिहान्धकवतकीयम् ॥४१॥ कृच्छादनस्पतिगतेश्च्युत एष जीवः । श्वभ्रषु कल्मषवशेन पुनः प्रयाति ॥ तेभ्यः परस्परविरोधि मृगप्रसूतावस्याः पशुप्रतिनिभेषु कुमानवेषु ॥४२॥ संसारयन्त्रमुदयास्तघटीपरीतं । सातानतामसगुणं भृतमाधितोयः ।। इत्थं चतुर्गतिसरिस्परिवर्तमध्यम् । मात्राहयेत् स्वकृतकर्मफलानि मोक्तुम् ।।४।। आतङ्गशोकभयभोगकलत्रपुत्रः। यः खेदयेन् मनुजजन्म मनोरथाप्तम् ।।

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331