Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 287
________________ २७५ द्वाशानुप्रेक्षा: पापागमाय परमेव भवेद् विमृद्ध ।। कामात् कुतः सुकृतदूरवता हितानि ।।२९।। दौर्विध्यदग्धमनसोऽन्तरूपाचमुक्तः । चितं यथोलसति ते स्फुरितोसरङ्गम् ।। धाम्नि स्फुरेद् यदि तथा परमात्मसंझे । कौतस्कृती तव भवेदिफला प्रपतिः ||३०|| संवरानप्रेक्षा ८ आगच्छतोऽभिनवकार्मणरेणुराशेः । जीवः करोति यदवस्खलनं वितन्द्रः ॥ सत्तस्वचामरधरः प्रणिधानहस्तः । सन्तो विदुस्तमिह संवरमात्मनीनम् ॥३१|| यस्त्वां विचिन्तयति सञ्चरते विचारैः । चार्वी चिनोति परिमुञ्चति चण्डभावम् ।। चेतो निकुञ्चति समञ्चति वृत्तमुच्चः । स क्षेत्रनाथ ! निरुणद्धि कृती रजांसि ।।३२।। नीरन्ध्रसन्धिरवधीरितनीरपूरः । पोतः सरित्पतिमय ति यथानपायः ।। जीवस्तथा अपितपूर्वतमःप्रतानः । क्षीणास्त्रवश्व परमं पदमाश्रयेत ॥३३।। __ निर्जरानुप्रक्षा आपातरम्यरचनर्विरसावसानः । जन्मोद्भवैः सुखलवैः स्खलितान्तरङ्गः ।।

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331