Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 145
________________ ShriMaharjainAradhanaKendra अव०-निरन्तरं । न विद्यते नवं रजः पापं यत्र । अस्तवेन रतं, कोऽर्थः ? कस्यापि प्रशंसां न करोति । अमृ|तगृहं सुखदत्वान्मोक्षगृहं । कुमतहरं ॥३॥ अचाए अच्चाए अच्चाएणं तुम उवासीणो (पवटुंतो)। कल्लाणी कल्लाणी कल्लाणोओ हवइ निवई ॥४॥ अव०-कस्यां पूजा ? अर्चायां प्रतिमायां । कस्य प्रतिमा ? तव । कस्या अत्याग ? अर्चायाः पूजायाः। केन? अत्यागेन प्रवर्तमानः सेवमान इत्यर्थः । मङ्गलवान् । स्वर्णवान् । कल्पानीकः प्रधानकटकः। एवंविधो भवति नृपतिः॥४॥ सप्पणयं सप्वणयं सप्पणयंगीकयन्नगिहवासा । सकइणो सकइणो सकइणो तं थुर्णति जई ॥५॥ ___ अव०-सप्रणयं सादरं। सद्भिः प्रणतं । सर्पन्यायेनाङ्गीकृतोऽन्येषां गृहावासो यैः । सुकृ ( सत्कृ) तं पुण्यं विद्यते एषां । सत्कृतं पूजा विद्यते येषां, देवानामपि पूज्यत्वात्। त्वां स्तुवन्ति मुनयः॥५॥ सुपवयणं सुपवयणं सुपवयणं मंदधम्मिणं चइ । निचरणा निचरणा निचरणा तह भमंति भवे ॥६॥ ा अव०-शोभनं प्रवचनं सिध्धान्तं । शोभनैः प्रधानपुरुषैः गणधरादिभिः प्रकर्षण बीज (वृद्धिलक्षणेन उच्यते । मन्दधर्मिणां । सुपवयणं सुप्रेरकमित्यर्थः, अर्थात्तदुक्तधर्मानुष्ठानकरणे इति शेषः। त्यक्त्वा । चारित्ररहिताः । नित्ययोध्धारः। निर्गतं चरणं भक्षणं येषां ते निश्चरित्रा दरिद्रा इत्यर्थः । अथवा निश्चरणा पादरहिताः "टुंटा" इत्यर्थः। तव । परिभ्रमति ॥ ६॥ RECR-ACCRACANCER For Prate And Person Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206