Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 167
________________ सा रसरासासा एवंरूपा रसा जिह्वा यस्य तस्यामन्त्रणं हे रसरासासरस! भगवन् भवान् । “रसं" रागं अरिरूपं । | "आस" निराकृतवान् । किंभूतं ? “असारसारससारसं” असारं अयुक्तं न्यायान्यायोपार्जिता सा लक्ष्मीः सैव रसो जलं तत्र सारसं कमलं । पुनः किंभूतं ? "रसासाररसासारं रसायां जगत्यां असारोऽस्थिरो रसः शृङ्गारः स एव 8 | असारो बलप्रसारो यस्य स तं रसासाररसासारं । पुनः किंभूतं? “सरससारसं” रसेन देहधातुविशेषेण सह सारो, मज्जा (तां) स्यतीति । यतो रागात्मनां कामिनां देहधातुवीर्यादि सर्व क्षीयते इति । अयमत्र भावः-रागः शत्रुराजः | शृङ्गारबलप्रसारेण जगद्विद्रवन् भगवता निरासितः॥४॥ रसासारं सतां तार-रतं संसरतां सताम् । संसारान्तररं सात-ततारं सारसं ततः॥५॥ टीका-हे "साततत" सातेन परमसुखेन तत व्याप्त । तत आदौ अस्मिन् भवे गत्याभोगात् अहं त्वां परमदैवतं | "आरं" प्रापं। किंभूतं ? "रसासारं" रसाया वसुधाया आसारो मेता (घः) अथोत्रिजगत्या (त्याअ) पि । पुनः किंभूतं ? "सतां ताररतं" सतां साधूनां ताराय तारणाय रतं सत्र (यस्य तं सतां साररसं)। किंभूतानां सतां 15 "संसारान्तः संसरतां" सतां, भवमध्ये भ्राम्यतां सतां । पुनः किंभूतं त्वां ? "अरं" अत्यर्थं । "सारसं" सारा स्थिरा सा लक्ष्मीर्यस्य तम् ॥५॥ सान्तांतराररारारा, रसारसस संतत । सान्तरान्तरान्तान्तं तं, रससारतरान्तर ॥६॥ For And Person Lise

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206