Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
श्रीपार्श्व
स्तवः
क्ष्मीकान्, तदनु अवमान् अधमांश्च । अव रक्ष । हे मानवमाः मानवेषु मनुष्येषु माश्चन्द्र इव तस्यामन्त्रणं । हे न सदान सखण्डन । हे सदान दानगुणसहित। हे सदान सत् प्रधानं आनं निःश्वासो यस्य स तथा तस्यामन्त्रणं । सदा नित्यम्॥५॥
तरसा तरसाऽतरसात रसा-दयनोदय नोऽदय नोदय नो।
कदम कदमंकदमंकदम, विभवाविभवाविभवाविभ वा ॥६॥ अव०-तरसा वेगेन । तरसा बलेन । अतरं दुस्तरं सातं सुखं यस्य सः अतरसातः तत्संबुद्धी। रसात, नः अस्माकंद कदम कुत्सितरोग, नोदय दूरीकुरु । हे अयनोदय ! अयनं मार्गस्तस्य उदयो यस्मात् स तत्संबुद्धौ । पुनः हे अदय नोन विद्यते दया यस्य तादृशो न, सदयेत्यर्थः। किंभूतं कदमं? कं सुखं द्यति खण्डयति यत्तत् कदं । पुनःकिंभूतं ? अंके उत्सङ्गे समीपे दमनं दमो यस्य तत् । पुनः अङ्क कलंक ददाति यत्तत् अंकदं । हे विभो, आ सामस्त्येन, विभव वि, गतसंसार । हे अविभव निद्रव्य । वा पूरणे। अविभ विगता भा कान्तिर्यस्य सः, न विभः अविभः तस्य संबोधनम् ॥६॥
इति पार्श्वजिनेश्वर ते स्तवनं, रचितं खचितं यमकैः सुघनम् ।
परिरञ्जितदक्षनरप्रकर, कुरुतां शिवसुन्दरसौख्यभरम् ॥७॥ अव०-सुगमम् ॥ ७॥
॥ इति यमकबद्धश्रीपार्श्वनाथस्तवः ॥ १ दानं खंडं तेन सह वर्तमानः सदानः अर्थात् ज्ञानादिखंडवान् , तादृशो न, संपूर्णज्ञानादियुक्त इत्यर्थः.
॥८५॥
For
And Personalise

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206