Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 1
________________ ShriMahiyeJain ArachanaKendra NAANANAPNAANAANAANAANAANANANAANAANAANANANAR श्रीस्तोत्ररत्नाकरद्वितीयभागः सटीकः। ONARTANJANAANANAD न श्रीजिनवल्लभसूरिकृतेन प्रश्नोत्तरैकषष्टिशतेन श्रीजयतिलकसूरिकृतैश्चतुर्हारावलीचित्रस्तवैः, पूर्वसूरिविहितप्रश्नावल्या, श्रीपार्श्वचन्द्रकविकृतमहावीरस्तोत्रेण श्रीवर्द्धमानस्तोत्रद्वयेन श्रीपार्श्वजिनस्तोत्रषट्केन संगृहीतःश्रीनेमिस्तवेन विहरमाणस्तवेन एकाक्षरविचित्रकाव्येन षट्श्लोकीचतुःश्लोकीस्तुतिभ्यां च मिलितः। प्रसिद्धक:-श्रीयशोविजयजैनसंस्कृतपाठशाला-म्हेसाणा इदं पुस्तकं शाह वेणिचन्द सुरचन्द, सेक्रेटरी श्रीजैनसंस्कृतपाठशाला इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां २३ तमे गृहे रामचंद्र यशवन्त शेडगेद्वारा मुद्रयित्वा प्रकाशितम् प्रति ५००. All Rights Reserved. Price Annās. वीरसंवत् २४४० विक्रमसंवत् १९७० ईखी १९१४ NURUNUMURUMUNUMUNUNUNUNUNUNUNUR DANANAWARANAMANNA For Private And Personlige Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 206