Book Title: Stotra Ratnakar Satik Part 02 Author(s): Jinvallabhsuri Publisher: Yashovijay Jain Sanskrit Pathshala View full book textPage 5
________________ ShriMahanuarJain.AraddhanaKendra Achana Shaun Gym सहचरिता चतुर्दशतया, विहरमाणजिनस्तुतिश्च पञ्चदशतया प्रापितस्थाना विद्यते, तदेवं संस्कृतव्युत्पित्सूना विद्याप्रेम्णां भूया समुपकार जनयितुमलंभवन्तः लघवो लघुतराश्च किन्तु प्रचुराश्चर्यजनकशब्दसंघटनप्रकारार्थयोजनक्रमाभ्यामतिरुचिराः ग्रन्थाः समय संशोध्य पाकाश्य | नीयन्ते । मुद्रणसंशोधनप्रमादाद्यायातं दूषणं यदि कश्चिदपि विपश्चित् सूचयिष्यति तदा द्वितीयस्थामावृत्तौ तन्निराकृत्य मुद्रणं कारयिष्यते । अस्स ग्रन्थस्य मुद्रणे पुस्तकप्रदानेन मुनिश्रीभक्तिविजया यन्त्रालयप्रेषणोचितपुस्तकादर्शनिरीक्षणेन मुनिश्रीकल्याणविजयाः महाशस्य च |साहायकं दत्त्वा मुनिपदसमुचितं ज्ञानार्चनं बहुमानपुरस्सरं कृतवन्तस्ते अस्मान् सततमुपकृतिपथे निवेशयन्तेतराम् । निवेदकाः-प्रसिद्ध कर्तारः। For P e And Person Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 206