Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ॥ १ ॥
www.kobatirth.org
तनुभाजां भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवं तिर्यमनुष्याणां पुंस्त्रीनपुंसक रूपाणा पृथग् मेदानामुजवलं निर्मलं, मोक्षमार्ग मुक्तिपथं पृथगिव भिन्नमिव विदिशन्तं प्रकाशयन्तं । कैः कृत्वा १ क्रम० क्रमाणां चरणानां नखाः क्रमनखाः, दश च ते क्रमनखाश्च तेषां कोटी अग्र, दीप्राणि च तानि दीप्तीनां प्रतानानि क्रम० तैः कृत्वेत्यथः । क्रमाणामित्यत्र बहुवचनं पूज्यत्वसूचकं । यथा कल्याणमन्दिरस्तोत्रे - 'यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां' इतिवचनात् तीर्थकृतां पादाः सर्वेषां पूजनीया इति भावः । इति प्रथमश्लोकार्थः ॥ १ ॥
कीपुस्तनुभृता मैथ शिल्पिशिक्य- देहानुदाहरति काध्वनिरत्र कीदृक् ? |
काश्चारुचन् समवसृत्यवनौ भवाम्बु- मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः १ ॥ २ ॥
अव० – “जिनर्दन्तरुचैयः” । तनुभृतां शरीरिणां वपुः शरीरं कीदृक् स्यात् ? जिनत्, हानिं गच्छत् । ज्या हानौ धातुः । शतृ प्र० नाविकरणे गृहिज्यावयीत्यादिना ( ४-१-७१ ज्यान्येव्यधिव्यचिव्यथेरिः ) संप्रसारणं । तद्दीर्धेत्यादिना ( ४-१-१०३ दीर्घमवोऽन्त्यम् ) दीर्घत्वं । प्वादीत्यादिना ( ४-२-१०५ प्वादेईस्वः ) ह्रस्वत्वं । क्यादीत्यादिना ( ४-३-९४ इडेत्पुसि चातो लुक् ) आकारलोपः । रुश्च चश्च यश्च रुचयाः तेऽन्ते यस्य काध्वनेः । ततो यथा| क्रमं कारु काच काय इति भवति । अईद्दशनदीप्तयः ॥ २ ॥
१ कारुः शिल्पी, काचः शिक्यं, कायो देहः ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
प्रश्नशतम्
॥ १ ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 206