Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 155
________________ ShriMahavir Jain ArachanaKendra Acha Shri S an Gyanmar SAR विश्वकनायक ! कला न हि या त्वदर्हा, कार्ये न या च कविता भवतः स्तवाय । लमो न यस्त्वयि भवो विभवश्व सा किं,सा किंस किंस किमिति प्रवदन्ति धीराः (स०) ॥९॥ टीका-सा किं स किं स किमिति प्रवदन्ति धीराः इति समस्या । हे विश्वैकनायक ! विश्वस्य जगत्रयस्य एकोडद्वितीयो नायको विश्वकनायकः तस्य संबोधनं हे विश्वकनायक !। या कला यद्विज्ञानं । त्वदर्हा कार्ये त्वद्योग्या । न हि न भवति । सा कला किं ? न किञ्चित् । पुनः हे देव! या कविता भवतः स्तवाय स्तोत्राय न भवति, सा कविता |किं ? न किञ्चित् । पुनर्यो भवो जन्म त्वयि भगवति न लग्नः न व्यापृतः, स किं? न किमपि । कोऽर्थः ? नृजन्म | प्राप्य भवद्विषये पूजाभत्त्यादिकं न कृतं, स भवः किं ? न किञ्चिदित्यर्थः । च पुनः विभवो द्रव्यं त्वयि न लग्नः त्वत्कार्ये न समायातः स विभवः किं ? न किश्चिदित्यर्थः । इति इत्थं पूर्वोक्तप्रकारेण धीराः प्रवदन्ति ॥९॥ अहीशेऽधस्तात्त्वामुपनमति जेतुं दितिसुतं, समादाय क्रोधान्मणिमधुपकान्तं किल धनुः । अधोधो मेनाकं चरति जगतीनाथ! समभूत्, धनुः कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः(स०)॥१०॥ टीका-हे जगतीनाथ ! धनु:कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः धनुषः कोटिरग्रं तत्र भृङ्गो भ्रमरस्तस्योपरि गिरि|स्तदुपरि जलधिरिति समभूत् संजातं । क सति ? अहीशे धरणेन्द्रे त्वामधस्तानीचैरुपनमति सति प्रणमति सति ।। पुनः क्व सति ? मेनाकं पर्वतं अधोऽधो नीचैनींचैश्चरति गच्छति ( सति ) किं कर्तुं ? दितिसुतं कमळं दैत्यं जेतुं । किं R ORRY For Pavle And Person Use Only

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206