Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
एकाक्षरं.
विचित्रका.
॥७५॥
सन्नपि श्लोके चित्रत्वेऽध्याहारादोषात् द्रष्टव्यः । इति लक्ष्मीविष्णुपक्षाश्रितोऽयमर्थों लेशतो दर्शितः ॥६॥ अथ कश्चिदन्ययूथ्यःस्वमानसान्तरप्रथमानासमानभक्तिव्यक्तिः स्वकीयदैवतं शम्भु पर्यष्टोत इति शम्भुपक्षाश्रितोऽर्थः प्रकाश्यते
रोरारेडरा रीरी र-रेरीरारैरुरीरम् । रुरोररुरु रे रोरु-रुरो रारिरुरारिर ॥ ४॥ ब्याख्या-ओ उ इत्यव्ययं संबुद्धौ ओ हे शम्भो त्वं ईर्लक्ष्मीः कर्मतापन्नाः रे नरेऽर्थात् स्वभक्तेऽराः प्रायच्छः इति कादिसंबन्धः। हे रोरारे! रोरा दरिद्रा आरस्य ईः लक्ष्मीर्यस्य तस्य संबोधनं तथा। अराः लक्ष्मीः। किंविशिष्टाः ? रं कामं रिणन्ति गच्छन्तीति ररीः कामार्थसहिता इत्यर्थः। ईः लक्ष्मीः पुत्रमित्रकलनधनधान्यसमृद्धिरूपाः कर्म । हे ररैरीर रं वजं तदेव रा द्रव्यं यस्य स इन्द्रस्तस्य री_न्तिरज्ञानविपर्ययज्ञानलक्षणा तां ईरयति निराकरोतीति अचि हे रैरीर । पुनः किंविशिष्टस्त्वं? आ समन्तात् यो राः स्वर्ण तस्य रुः रक्षणः (कः) । पुनः कीदृग्लक्षणलक्षितस्त्वं ?ई प्रत्यक्षार्थेऽव्ययं, ई प्रत्यक्षं अर्थात् स्वर्गक्षितिपातालरूपत्रैलोक्यस्य ऋणाति प्रयातीति क्विपि ईर् । अरं शीघं । पुनस्त्वं कीहक् ? रुः रक्षकः अर्थात् संसारभयस्य हे ओ शम्भो इति संबोधनं । पुनस्त्वं कथंभूतः? अररुः न विद्यते ररुर्भयं यस्य स तथा । उ कस्मिन् लक्ष्मीस्त्वमरा उ इति संबुद्धौ रे पुरुषे । त्वं किंभूतः ? रः तीक्ष्ण उरुविशालो रुः सूर्यः तद्वद्रोचते दीप्यते स्वकान्त्या यः स रोरुरुरः । पुनः कीदृक् ? रारिः कामस्यारिः। हे उरारिर उं ईश्वरं रपन्तीति उरा ईश्वरपानामग्राहिणः एवंविधा येऽरिणश्चक्रिणो रावणादयस्तान् रक्षति परेभ्य इति उरारिरः तस्य संबोधनं हे उरा रिर । इति
शम्भुपक्षाश्रितोऽप्यर्थप्रथनप्रकारप्रकटनप्रकारः॥४॥ ॥ इत्येकाक्षरं विचित्रकाव्यम् ॥
IOCHAKANCIALCARCIRCARAM
॥७५॥
For
And Personen

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206