Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Achayathalagaun Gyarmat
विहरमाण
॥८९॥
ARARAUNAS
॥ विहरमाणविंशतिजिनस्तवः॥
(सावचूरिः)
श्रीवीतरागाय नमः॥ सीमंधराधीश महाविदेह-क्षोणीवतंसः सुमहा विदेह ।
भवान् भवत्ताविष वै नतेऽय-श्रीदोऽस्तु मे रुग्विषवैनतेय ॥१॥ अवचूरिः-हे श्रीसीमन्धरजिन! भवान् मे मम । अयश्रीदो भाग्यलक्ष्मीप्रदोऽस्तु भवतु। भवान् कथंभूतः ? महा| विदेहभूमिमुकुटः। पुनः किंविशिष्टः ? सुमहाः शोभनं महस्तेजो यस्य सः। हे विदेह विशिष्टो देहः शरीरं यस्य स तस्य संबोधनं । हे भवताविष! भवन् जायमानस्ताविषः स्वर्गो यस्मात्स तस्यामन्त्रणं । वै निश्चितं । कस्मिन् ? नते जने । रुग् रोगः स एव विष तस्मिन् वैनतेयः गरुडः॥१॥
॥८९॥
For Private And Personal Use Only

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206