Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 200
________________ ShriMahiyeJain AradhanaKendra wownw.kobabirth.org Acharyashnasagarsun Gyaman विहरमाण स्तव ॥९३॥ दद्यान्मुदं देवयशा हिमानी-हंसावलिश्वेतयशा हि मानी। कैवल्यलक्ष्मीसदनं तरङ्ग-रङ्गद्गुणालीसदनन्तरङ्गः॥ १९॥ अव.-श्रीदेवयशा जिनो मुदं प्रीतिं दद्यात् । महद्धिमं हिमानी, शेषं स्पष्टं । हि निश्चितं । मानः पूजा बोधो वाऽस्यास्तीति मानी । तरङ्गवद्रङ्गन्ती या गुणाली तस्यां सन् विद्यमानोऽनन्तोऽपर्यन्तो रागो यस्य सः ॥१९॥ यं पाददीप्त्या सुरराज राजी-वास्यं नमन्ती सुरराजराजी। तन्यान्मतं मेजितवीर्यपार-गतः स दक्षागतवीर्यपारः॥ २०॥ | अव-यं राजीवास्य कमलमुखं नमन्ती नमस्कुर्वन्ती सुरराजराजी इन्द्रश्रेणी सुरराज अतिशयेन, शोभितवती, |सोऽजितवीर्याभिधः पारगतः सर्वज्ञो मे मतमभीष्टं तन्यात् क्रियात् । स कथंभूतः १ दक्षैर्विशारदैः “सर्वे गत्यर्था ज्ञानार्थाः" इति वचनादगतोऽज्ञातो वीर्यपारो बलपर्यन्तो यस्य सः॥ २०॥ श्रेयस्करः श्रीऋषभः सदा नः, सोऽस्तु क्षमाधूर्वृषभः सदानः। जवेन कर्ता नमदगिराय-छिनत्ति पीयूषमदं गिरा यः॥ २१ ॥ अव०- स ऋषभो नोऽस्माकं श्रेयस्करोऽस्तु । कथंभूतः ? क्षमा शान्तिः सैव धूधुरा तस्यां वृषभः । सह दानेन ९३।। For And P u se Only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206