Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीफलव ० ॥ ८२ ॥
www.kobatirth.org
व्याजे लश्च दाने प्रकीर्तितः” इति । पुनः कथंभूतं पार्श्व ? शिवांगनायाः पतिं " हि इति निश्चितपादपूरणासूयासु" शिवं सिद्धिस्तद्रूपा याडंगना रमणी तस्याः शिवांगनायाः पतिं भर्तारं निर्वाणवरेण्यरमणीरमण साधारणमिति । पुनः कथंभूतं ? अपतिपतिं न पतिर्विद्यते येषां तेऽपतयो निःस्वामिनस्तेषामपतीनां पतिः स्वामी तमपतिपतिं अनाथनाथं, अत्र बिन्दुच्युतकं ॥ ४ ॥
हस्त्रियामोष्णकरं करंकरं, कल्पावदं सर्वविदं विदं विदम् ।
कैवल्यकारं सुकुलं कुलं कुलं, पार्श्वं भजेऽहं सकलं कलंकलम् ॥ ५ ॥
व्याख्या - पुनः कथंभूतं पार्श्व ? अंहस्त्रियामोष्णकरं अंहः पातकं तद्रूपा या त्रियामा निशा तत्र अर्थात्तस्याः | स्फेटने उष्णकर इव रविरिव यः सोऽहस्त्रियामोष्णकरस्तं पातकजातकदोषापहारसूर्यानुहारमित्यर्थः । पुनः कथंभूतं ? करकरं करः शुण्डादण्डस्तदनुकारौ करौ भुजायामलं यस्य स करकरस्तं करकरं प्रशस्त हस्तिहस्तहस्त द्वैतमित्यर्थः । अत्र बिन्दुच्युतकं । पुनः कथंभूतं ? कल्पावदं कल्पा शुभा गम्भीरसान्द्रभद्रविधायिनी तां वदतीति कल्पावदस्तं कल्पावदं “मा हत मा हत" इति वचनकथनात् कल्पावदः शुभवाणीवदक इति । पुनः कथंभूतं ? सर्वे वेत्ति जानातीति सर्ववित् तं सर्वविदं सकलप्रकटाप्रकटवस्तुनातज्ञातारं सर्वज्ञमित्यर्थः । पुनः कथंभूतं ? विदं विगतं दं कलत्रं स्त्रीपरीग्रहो यस्य यस्माद्वा विदस्तं विगतपरिग्रहपरिग्रहं । यथैकाक्षरनाममालायां - "दं कलत्रं बुधैः प्रोक्तं, छेदे दाने च दातरि” इति ।
For Private And Personal Use Only
Acharya Shri Kailassagarsun Gyanmandr
स्तोत्रम्.
॥ ८२ ॥

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206