Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 176
________________ Acharysnkalamagarnuncyamandi श्रीफलव० स्तोत्रम् ॥८१॥ कारहरणकरणतरणिकरणिरित्यर्थः । पुनः कथंभूतः ? यः पार्श्वः प्रष्ठतमः अतिशयेन प्रष्ठः श्रेष्ठः प्रष्ठतमः । अतिश| यार्थे तमप्रत्ययोऽत्र । कथंभूतं पाई ? शर्मदं शर्म सुखं ददातीति शर्मदस्तं । पुनः कथंभूतं ? विदरं विगतो दरो भयं| यस्मात्स विदरस्तं । पुनः कथंभूतं ? दलदलं दलानि अर्थात् कर्मबलानि तानि दलति मनातीति दलदलस्तं । अत्र रलयोरैक्यं, अत्र बिन्दुच्युतकमपि । पुनः कथंभूतं ? विश्वस्य, त्रिजगतो हितं हितकारक अर्थात् जगज्जन( राज)राजिविहितहितसन्ततिमित्यर्थः॥२॥ सभ्याजबोधे सुभगं भगं भगं-युक्तं तपोचिजिनं जिनं जिनम् । शंमारतौ वै विशदं शदं शदं, पार्श्व भजेऽहं सकलं कलंकलम् ॥३॥ व्याख्या-वै स्फुट अहं पार्श्व भजे । अन्यत्सर्व प्राग्वत् । कथंभूतं पाच ? सभ्याजबोधे भगं सभ्याः सज्जनास्तद्रुपाण्येवानानि नलिनानि तेषां बोधनं बोधस्तत्र सभ्याजबोधे भगं रविं सज्जनजनाजबोधनाजबान्धवमित्यर्थः ।। पुनः कथंभूतं पार्श्व ? सुभगं सुष्टु भगो माहात्म्यं यस्य स तं सुभगं । पुनः कथंभूतं ? भगयुक्तं भगेन ज्ञानेन युक्तं |भगयुक्तं ज्ञानसमन्वितं, अत्र बिन्दुच्युतकं । पुनः कथंभूतं ? तपोऽर्चिव्रजिनं तपसोऽर्चीपि कान्तयस्तेषां तपोऽपि व्रजः समूहो विद्यते यस्य स तथा तं तपोऽचित्रजिनं तपःकान्तिकलापसहितमित्यर्थः । पुनः कथंभूतं ? जिनं जयति कर्मशात्रवानिति जिनस्तं । पुनः कथंभूतं ? शं सुखं तद्रूपैव मा लक्ष्मीस्तया सह या रतिः संभोगसंयोगस्तत्र जिन (KACRECOCIACANCIENCEOCRORECANC For Private And Persons

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206