________________
Acharysnkalamagarnuncyamandi
श्रीफलव०
स्तोत्रम्
॥८१॥
कारहरणकरणतरणिकरणिरित्यर्थः । पुनः कथंभूतः ? यः पार्श्वः प्रष्ठतमः अतिशयेन प्रष्ठः श्रेष्ठः प्रष्ठतमः । अतिश| यार्थे तमप्रत्ययोऽत्र । कथंभूतं पाई ? शर्मदं शर्म सुखं ददातीति शर्मदस्तं । पुनः कथंभूतं ? विदरं विगतो दरो भयं| यस्मात्स विदरस्तं । पुनः कथंभूतं ? दलदलं दलानि अर्थात् कर्मबलानि तानि दलति मनातीति दलदलस्तं । अत्र रलयोरैक्यं, अत्र बिन्दुच्युतकमपि । पुनः कथंभूतं ? विश्वस्य, त्रिजगतो हितं हितकारक अर्थात् जगज्जन( राज)राजिविहितहितसन्ततिमित्यर्थः॥२॥
सभ्याजबोधे सुभगं भगं भगं-युक्तं तपोचिजिनं जिनं जिनम् ।
शंमारतौ वै विशदं शदं शदं, पार्श्व भजेऽहं सकलं कलंकलम् ॥३॥ व्याख्या-वै स्फुट अहं पार्श्व भजे । अन्यत्सर्व प्राग्वत् । कथंभूतं पाच ? सभ्याजबोधे भगं सभ्याः सज्जनास्तद्रुपाण्येवानानि नलिनानि तेषां बोधनं बोधस्तत्र सभ्याजबोधे भगं रविं सज्जनजनाजबोधनाजबान्धवमित्यर्थः ।। पुनः कथंभूतं पार्श्व ? सुभगं सुष्टु भगो माहात्म्यं यस्य स तं सुभगं । पुनः कथंभूतं ? भगयुक्तं भगेन ज्ञानेन युक्तं |भगयुक्तं ज्ञानसमन्वितं, अत्र बिन्दुच्युतकं । पुनः कथंभूतं ? तपोऽर्चिव्रजिनं तपसोऽर्चीपि कान्तयस्तेषां तपोऽपि व्रजः समूहो विद्यते यस्य स तथा तं तपोऽचित्रजिनं तपःकान्तिकलापसहितमित्यर्थः । पुनः कथंभूतं ? जिनं जयति कर्मशात्रवानिति जिनस्तं । पुनः कथंभूतं ? शं सुखं तद्रूपैव मा लक्ष्मीस्तया सह या रतिः संभोगसंयोगस्तत्र जिन
(KACRECOCIACANCIENCEOCRORECANC
For Private And Persons