SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ShrimahiyeJain AradhanaKendra Acharyashnasagaran Gyaan SACROCCOLOROSCORROCCAS कृष्णं सौख्यमुख्यलक्ष्मीभोगयोगे गदाग्रजमिवेति । पुनः कथंभूतं ? विशदं निर्मलं कर्ममलरहितमिति । यद्वा विशत् प्रविशत् अं परमब्रह्म यस्मिन्नसौ विशदस्त, परमब्रह्ममयत्वात् । यथैकाक्षरनाममालायां-“अं भवेत् परमं ब्रह्मेति" पुनः कथंभूतं ! शदं शः शान्तिशोभा उपशमरूपा तं ददातीति शदः तं । यथैकाक्षरनाममालायां-'शः परोक्षे समाख्यातः शान्तिशोभावरेण्ययोः" इति । पुनः कथंभूतं ? सदं सं श्रेष्ठं तद्ददातीति सदः तं प्रधानवस्तुस्तोमदायकमिति । अत्र शसयोरैक्यं । यथैकाक्षरनाममाला-"सकारः कीर्तितः श्रेष्ठे” इति ॥ ३ ॥ तेजोनिशान्तं तरसा रसारसा-लीलं शिवागे जलदं लदं लदम् । शिवांगनाया ह्यपतिं पति पति, पाच भजेऽहं सकलं कलंकलम् ॥ ४॥ व्याख्या-तरता शीघ्रं पार्श्वमहं भजे । अन्यत्सर्वं प्राग्वत् । कथंभूतं पार्श्व ? तेजोनिशान्त तेजसो वर्चसोऽर्थाज्ज्ञानज्योतिषो निशान्तमिव यः स तं तेजोनिशान्तं तेजःस्थानं । पुनः कथंभूतं ? रसारसालीलं रसायां पृथिव्यां ये रसा| अर्थात् स्त्रीरतरसास्तेषामाली श्रेणिस्तां लुनातीति रसारसालीलस्तं रसावशारसराशिरहितमित्यर्थः । पुनः कथंभूतं ? शिवागे जलदं शिवं मङ्गलं तद्रूपोऽगो वृक्षस्तत्र जलद इव यः स तं शिवागे जलदं, मङ्गलतरुशिरःसिञ्चनजलदपटलं ।। पुनः कथंभूतं ? लदं लो दानं अर्थादत्र दानमभयदानं तं ददातीति लदस्तं अभयदानदायकमित्यर्थः । पुनः कथंभूतं ? लदं लो व्याजः कपटस्तं द्यति खण्डयतीति लदस्तं कपटकोटिखण्डनकरमिति । यथैकाक्षरनाममाला-"ल इन्द्रे लवणे For P l And Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy