Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Acharya ankalamagranepamana
चतुःश्लो०
स्तुतिः
SONASSCORECAROSAGAR
टीका-नुत स्तुत तं समयं सिद्धान्तं इति योगः। किंभूतं ? दधत पुष्णन्तं । किं ? सुखं । अरं क्षिप्रं भवनकाला|दनन्तरमित्यर्थः। किंभूतं शं? शमरं कषायोपशमदं दधतं विधाणं । समयमाचारं । सदयं सकृपं । सन्विद्यमानोऽयः शुभावहो विधिर्यस्य तं । शोभनपदं । सुपदं वरव्यवसायं स्वर्गापवर्गदानुष्ठानसमर्थमित्यर्थः । न्विति पादपूरणे । ततं विस्तीर्ण । बहुधेति क्रियाविशेषणं । बहुधाम प्रचुरप्रभावं हितं अनुकूलमित्यर्थः ॥३॥
विभया सितया विभयाऽऽसितया, कलिता परदा कलितापरदा ।
वरदानकरा वरदानकरा, सतिगौरवमा सति गौरव मा॥४॥ टीका-विभया निभीतिः। सितया धवलया विभया कान्त्या । आसितया शरीरस्थितया । कलिता युक्ता । परदा शत्रुखण्डिका । कलितापरदा विग्रहजनितचित्तोद्वेगविलेखिनी । वरं मनोवाञ्छा, तं ददातीति वरद एवंविध (आन) स्तदभिनयसूचकः करो हस्तो यस्याः सा । वरान(न्)सम्यक्त्वाद्यवाप्त्या प्रधाना(न्)दयते पालयतीति वरदमेवंविध |कं ज्ञानं राति या सा । सती विद्यमाना गौरवस्य मा लक्ष्मीर्यस्याः। खेति मिन्नेति इस्वः (१)। सति सदाचारे । हे गौः। हे सरस्वति !। अव रक्ष । मा मामिति ॥४॥ चतसृष्वपि स्तुतिषु तोटकच्छन्दः॥
॥ इति स्तुतिः॥
॥ ७८॥
For Private And Personalise

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206