Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Acha Shnagan Gyaan
अव०-हे हारिहारहरहासक्षीरक्षीराम्बुसद्यशः! हारी मनोहरो यो हारः हरहासश्चेश्वरहसनं, क्षीरं च, क्षीराम्बुश्च | क्षीरसमुद्रः, हारिहारहरहासक्षीरक्षीराम्बवस्तद्वदुज्ज्वलं निर्मलं सत् प्रधानं यशो यस्य स तथा तस्य संबोधनं । हे शिववृक्षशिरःसारक्षीरवाह ! हे मङ्गलतरुशिरःसिञ्चनप्रधानतरजलद । हे व्यवायहृत् ! हे विघ्नहर ॥ ६॥
शिवश्रीवर शौर्यर्य, विश्वविश्वालसंहर । रोषव्यूहारिसंहारिन्, शिशिरांश्वास्यसारस ॥ ७ ॥ ___ अव०-हे सिद्धिलक्ष्मीपते । हे शौर्ययं ! शौर्य विद्यते येषां ते शोथिणस्तेषामर्यः स्वामी यः स शौर्यर्यः तस्य संबोधनं हे शौर्य्यर्य हे पराक्रमवत्पते! अतुलपौरुष इत्यर्थः । हे विश्वविश्वालसंहर ! विश्वे त्रिजगति विश्वानि सम|स्तानि यानि आलानि अनास्तानि संहरति अपनयति यः स तथा तस्य संबोधनं विश्वविश्वालसंहर । हे रोषव्यूहारि|संहारिन् ! रोषः क्रोधस्तद्रूपो व्यूहो महान् योऽरिः शत्रुस्तस्य संहारो मरणं विद्यते यस्मात्स रोषव्यूहारिसंहारी तस्य संबो
धनं । हे शिशिरांश्वास्यसारस! शिशिराः शीतला अंशवः किरणा यस्य स शिशिराशुश्चन्द्रस्तद्वदास्यसारसं मुखकमलं | यस्य स तथा तस्य संबुद्धौ हे शिशिरांश्वास्यसारस ॥७॥
एवं महावीरजिनेश पञ्च-वर्गाक्षरालीरहितेन सम्यक् ।
शं सूरचन्द्रेण मया स्तवेन, देहि स्तुतो भूतलभूषण त्वम् ॥ ८॥ अव०-एवमित्यादि कण्ट्यम् ॥८॥
ARCHESARIRCRACHAARRECEM
For
P
l
And
Use Only

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206