Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra प्र० १४ www.kobatirth.org । अथ श्रीवर्धमानजिनस्तवः (निर्वर्ग्य : ) । ( सावचूरि: ) श्रेयःशालः सहःशाली, श्रीवीरः श्रेयसां हि वः । वारंवारं वरं वारं, वासवावासवासरः ॥ १ ॥ अवचूरिः — श्रीवीरः श्रेयसां मङ्गलानां वरं श्रेष्ठं वारं समूहं वारंवारं मुहुर्मुहुः वो युष्माकं । ददातु इत्यध्याहार्य । किंभूतः ? श्रेयःशालः श्रेयसि मोक्षे शाला गृहं यस्य सः, सिद्धा (दया) वासत्वात् । पुनः कथंभूतः १ सहसा बलेन शालते शोभत इति सहःशाली । पुनः किंभूतः ? वासवावासे स्वर्गे वासमावासं स्थितिं राति ददातीति वासवावासवासरः स्वर्गवासप्रदः इति ॥ १ ॥ सहसा सार्वसिंहावा - शिवोहवैरिवीर हे । वारिवाहरव वीर, वसुसारशरीररुक् ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206