Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२० १३
www.kobatirth.org
। अथ एकाक्षरं विचित्रकाव्यम् ।
(रोरारे० काव्यम् )
ॐ नमः श्रीपार्श्वनाथाय । श्रीमदरस्वामिने नमः । अस्मिन्नपारसंसारसागरे निमज्जतां जन्तुव्रजानां पोततुल्यस्य जगत्रयी लोकनिर्मापितातुल्यवात्सल्यस्य भगवतः श्रीअरनाथस्य स्फुरदष्ट महाप्रातिहार्यलक्ष्मीसनाथस्य सप्तमसमग्रभरतभूचक्रिणः अष्टादशधर्मचक्रिणः कश्चिद्विपश्चित् कुलालङ्कारावचूलो विज्ञातसर्वतत्त्वातत्त्वविवेकमूलो भगवतोऽनन्तातिशयैश्वर्य सद्भावेऽपि मौलपूजाज्ञानापायापगमवचोरूप चतुरतिशयप्रकाशनपूर्व तस्यैव भगवतो नाममन्त्राक्षरसः क्षैरेवैतत्स्तुतिवृत्ताक्षरैः स्तुतिसमुद्भूतप्रभूतसुकृतप्राग्भारसमुपार्जनायानेनैव शब्दचित्रेण स्वख्यातिप्रख्यापनप्रसिद्धये चेमां स्तुतिं तस्यैव भगवतश्चर्करांचकार इति स्तुतिसमुत्पत्ति संबन्धः ॥
रोरारेरां ररीरीर, रैरीरा रैरुरीररं । रुरोररुरु रे रोर - रुरोऽरा रिरुरारिर ॥ १ ॥
व्याख्या - अथेदं पद्यमेकाक्षरं प्रत्यक्षरं व्याख्यायते । तथाहि —उ हे श्रीअर ! इति संबोधनं प्रथमपादस्थं । इरां भूमिं
For Private And Personal Use Only
Acharya Shri Kalasagarson Gyanmandr

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206