Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
ShriMahavir JanArchanaKendra
Acharshagan Gyaan
C
सश्रीकं यः कुरुते स कीह-गित्याह जलचरविशेषः ।
अप्सु ब्रुडन् किमिच्छति,' कीहक्कामी च किं वाञ्छेते ? ॥३॥ अव०-"समुद्रतरण" सह मया लक्ष्म्या वर्तत इति समः, तं करोतीति णिज् । ततः क्विप् सम् । उद्रः कश्चिजलचरजीवविशेषः, हे उद्र।तरणं प्लवनं। सह मुदा हर्षेण वर्तते यः स समुत् कामी । रते मोहने रणं युद्धं रतरणम् ॥३॥ कीहक् पुष्पमलिब्रजोन भजते?वर्षासु केषां गति-न स्यादध्वनि ?कं श्रितश्च कुरुते कोकं सशोकं रविः । लकेशस्य किल खसारमकरोद्रामानुजाकीदृशी?, केषां वा न मनो मुदे मृगदृशःशृङ्गारलीलास्पृशैः || | अव०-"अपरागमनंसी" द्विळस्तसमस्तजातिः । न विद्यते परागः किञ्जल्को यस्मिंस्तदपरागं । अनसां शकटानां । अपरस्यां दिशि योऽगः पर्वतः सोऽपरागस्तं । अनसां नासारहितां न विद्यते नासा यस्याः सा । नासिकाया नम् बहुव्रीही आप च । अपगतो रागो मनसि चित्ते येषां, अपगतरागं मनो येषां इति वा तेऽपरागमनसस्तेषां ॥४॥
प्रभविष्णुविष्णुजिष्णुनि, युद्धे कर्णस्य कीदृगभिसन्धिः? ।
नकुलकुलसंकुलभुवि, प्रायः स्यात्कीदृगहिनिर्वहः ? ॥ ५॥ * जलचरविशेषः प्रश्नं कुरुते सश्रीकं यः कुरुते स कीदृक् इति, तत्र जलचरामन्त्रणेन प्रश्नोत्तरं वाच्यं यथा-हे उद्र! जलचरविशेष इति टीकान्तरम् ।
-04-RRICCCCESSORSCISCRESS
For Private And Personlige Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 206