Book Title: Stotra Ratnakar Satik Part 02 Author(s): Jinvallabhsuri Publisher: Yashovijay Jain Sanskrit Pathshala View full book textPage 3
________________ उपोद्घातः। वन्दे वीरम् सुधारसतिरस्कारिणा साहित्यरसेन आत्मबलं परिपोप्य परिपोप्य परमकाष्ठां सम्पादनीयमित्येतत्सिद्धान्ते अन्यसाहित्यदिदृक्षोपशमनपरिपोषणयोरभ्युपायतया, कृतितत्कर्तृगौरवप्रख्यापनकवीजतया च अलब्धव्यावहारिकरूपत्वात् खल्पप्रचारां शास्त्रमात्राधारां भूयिष्ठसिद्धान्तरत्नगर्भा आर्यावर्तीयप्राचीनार्वाचीनबहुसंख्यकदार्शनिकसंख्यावत्सत्कृता, देशान्तरीयैरपि विद्वद्भिः समाहृतां कोमलालापां श्रुतिप्रियां शब्दसंक्षेपेऽपि गम्भीरार्थी कामदुघाकल्पां, गीर्वाणगिरं कोषवर्धनद्वारा समुपासितुकामतया च वाचनाध्ययनमननादिभिः सर्वोऽपि वाचकवर्गः शब्दरचनार्थयोजनागोचरव्युत्पत्तिभाग् भवतु इति धिया च शब्दार्थतदुभयालङ्कारैरलङ्कतान् रमणीयार्थान् कतिपयान् पुरातनेदानीन्तनग्रन्थान् यथासंभवटीकानुवादकलितान् मुद्रयित्वा प्रकाशपथमानेतुं धृतहस्तकार्यभाराः वयं यथाशक्ति प्रयतामहे । श्रीमन्त इव तदितरेऽपि बद्धसाहित्य-| प्रेमाणः साहित्यविनोदात् वञ्चिता मा भूवन् इतिविचार्य स्वल्पमूल्यता निर्मूल्यता च व्यवस्थापिता बर्तते ॥ | भिन्नभिन्नाचार्यप्रणीतभक्तिरसमूर्तिभूतानेकस्तोत्रसङ्घहरूपे स्तोत्ररत्नाकरद्वितीयभागनामधेये अस्मिन् पुस्तकरले यानि यावन्ति याशि च स्तोत्राणि सङ्गृहीतानि सन्ति तानि सर्वाण्यपि सादरं विलोकन्तां प्रेक्षावन्तो वाचका इत्यतोऽधिकं किञ्चिदपि नतरां समीहामहे । अस्मिन् स्तोत्रसङ्घहद्वितीयभागनामके पुस्तके खोपज्ञटीकोपेतः चैत्यवासीयश्रीजिनेश्वरसूरिशिष्यश्रीमदभयदेवपादच्छात्रखरतरगच्छीयश्रीमजिनवल्लभरिप्रणीतःप्रश्नोत्तरैकषष्टिशतकनामकः ग्रन्थः प्रथमतया निवेशितश्चकास्ति, यदीयास्सर्वेऽपि श्लोकाः प्रश्नमयास्सन्ति, उत्तराणि तु टीकायां संक्षेपेण एकैकस्मिन् । For Private And Persons OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 206