SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सा रसरासासा एवंरूपा रसा जिह्वा यस्य तस्यामन्त्रणं हे रसरासासरस! भगवन् भवान् । “रसं" रागं अरिरूपं । | "आस" निराकृतवान् । किंभूतं ? “असारसारससारसं” असारं अयुक्तं न्यायान्यायोपार्जिता सा लक्ष्मीः सैव रसो जलं तत्र सारसं कमलं । पुनः किंभूतं ? "रसासाररसासारं रसायां जगत्यां असारोऽस्थिरो रसः शृङ्गारः स एव 8 | असारो बलप्रसारो यस्य स तं रसासाररसासारं । पुनः किंभूतं? “सरससारसं” रसेन देहधातुविशेषेण सह सारो, मज्जा (तां) स्यतीति । यतो रागात्मनां कामिनां देहधातुवीर्यादि सर्व क्षीयते इति । अयमत्र भावः-रागः शत्रुराजः | शृङ्गारबलप्रसारेण जगद्विद्रवन् भगवता निरासितः॥४॥ रसासारं सतां तार-रतं संसरतां सताम् । संसारान्तररं सात-ततारं सारसं ततः॥५॥ टीका-हे "साततत" सातेन परमसुखेन तत व्याप्त । तत आदौ अस्मिन् भवे गत्याभोगात् अहं त्वां परमदैवतं | "आरं" प्रापं। किंभूतं ? "रसासारं" रसाया वसुधाया आसारो मेता (घः) अथोत्रिजगत्या (त्याअ) पि । पुनः किंभूतं ? "सतां ताररतं" सतां साधूनां ताराय तारणाय रतं सत्र (यस्य तं सतां साररसं)। किंभूतानां सतां 15 "संसारान्तः संसरतां" सतां, भवमध्ये भ्राम्यतां सतां । पुनः किंभूतं त्वां ? "अरं" अत्यर्थं । "सारसं" सारा स्थिरा सा लक्ष्मीर्यस्य तम् ॥५॥ सान्तांतराररारारा, रसारसस संतत । सान्तरान्तरान्तान्तं तं, रससारतरान्तर ॥६॥ For And Person Lise
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy