________________
ShriMaharjainAradhanaKendra
अव०-निरन्तरं । न विद्यते नवं रजः पापं यत्र । अस्तवेन रतं, कोऽर्थः ? कस्यापि प्रशंसां न करोति । अमृ|तगृहं सुखदत्वान्मोक्षगृहं । कुमतहरं ॥३॥
अचाए अच्चाए अच्चाएणं तुम उवासीणो (पवटुंतो)।
कल्लाणी कल्लाणी कल्लाणोओ हवइ निवई ॥४॥ अव०-कस्यां पूजा ? अर्चायां प्रतिमायां । कस्य प्रतिमा ? तव । कस्या अत्याग ? अर्चायाः पूजायाः। केन? अत्यागेन प्रवर्तमानः सेवमान इत्यर्थः । मङ्गलवान् । स्वर्णवान् । कल्पानीकः प्रधानकटकः। एवंविधो भवति नृपतिः॥४॥ सप्पणयं सप्वणयं सप्पणयंगीकयन्नगिहवासा । सकइणो सकइणो सकइणो तं थुर्णति जई ॥५॥ ___ अव०-सप्रणयं सादरं। सद्भिः प्रणतं । सर्पन्यायेनाङ्गीकृतोऽन्येषां गृहावासो यैः । सुकृ ( सत्कृ) तं पुण्यं विद्यते एषां । सत्कृतं पूजा विद्यते येषां, देवानामपि पूज्यत्वात्। त्वां स्तुवन्ति मुनयः॥५॥ सुपवयणं सुपवयणं सुपवयणं मंदधम्मिणं चइ । निचरणा निचरणा निचरणा तह भमंति भवे ॥६॥ ा अव०-शोभनं प्रवचनं सिध्धान्तं । शोभनैः प्रधानपुरुषैः गणधरादिभिः प्रकर्षण बीज (वृद्धिलक्षणेन उच्यते । मन्दधर्मिणां । सुपवयणं सुप्रेरकमित्यर्थः, अर्थात्तदुक्तधर्मानुष्ठानकरणे इति शेषः। त्यक्त्वा । चारित्ररहिताः । नित्ययोध्धारः। निर्गतं चरणं भक्षणं येषां ते निश्चरित्रा दरिद्रा इत्यर्थः । अथवा निश्चरणा पादरहिताः "टुंटा" इत्यर्थः। तव । परिभ्रमति ॥ ६॥
RECR-ACCRACANCER
For Prate And Person
Use Only