________________
ShriMahiyeJanAradhanaKendra
winw.kobabrith.org
Acharyshn
a garsun Gyaan
श्रीवीरस्त..
गयकलहं.
। अथ महावीरस्तवः।
(गयकलहं) गयकलहं गयकलहं गयकलहं कुनयभंजणे वीरं। न वसुरयं नवसु रयं नवसुरयंतरणमभिवंदे ॥१॥ | अवचूरिः-नष्टयुध्धं । गतेन गमनेन कलभं हस्तिपोतकं । कुनया (गा ) एव को पृथिव्यां नगा वृक्षास्तेषां भञ्जने गजकलभं । न द्रव्यरतं । ब्रह्मचर्यगुप्तिषु रतं । नूतनसुरतस्य अन्तरणं आच्छादनं स्तुवे ॥१॥ दिअरायं दिअरायं दिअरायं वालमउलणे पह तं । नित्तासं नित्तासं नित्तासंबुअसुभगमीले ॥२॥
अव०-खण्डितरागं । द्विजैर्दन्तै राजते। विराजं (पक्षिराज)। बाला एव व्यालास्तेषां मउलणं छेदस्तत्र प्रभुः समर्थः। प्राकृतत्वादनुस्वारलोपः। तं कोऽर्थः । त्वां । निस्त्रासं गतभयं (नित्यासं )। नेत्रास्यांबुजसुभगं । स्तुवे ॥२॥ अणवरयं अणवरयं अणवरयं पिहजणं विवाहेइ । अमयहरं अमयहरं अमयहरं नाह! तुह वयणं॥३॥
RECECARRORCHAR
For Prate And Person
Use Only