Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतस्तोत्रप्रकाशः
२९१
आसण्णसिद्धिएहिं, पत्तं पाविज्जए पयं पुण्णा । ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥५४।। ते धण्णा सप्पुरिसा, णिम्मलयरदसणा महापुण्णा । जे सययं बहुमाणा, विहिणा सेवंति साहुपए ॥५५।। सिरिसालिभद्दधण्णे, तिस्सगमेअज्जढंढणकुमारे । खंदगरोहोदाई, णिम्मलगुणसामहत्थि च ॥५६।। गयसुकुमालसुबाहू, सुकोसलं हल्लपुंडरीए य । मेहकुमारावंती-सुकुमाले सव्वया सरमि ॥५७।। मणगमहाबलसाले, पुज्जविहल्ले दसण्णभदं च । अद्दकुमारेलाई-पुत्तं णिच्चं पणिवयामि ॥५८॥ पुज्जं विण्हुकुमारं, दढप्पहारिप्पसण्णचंदे य । भव्वमहासालमुणिं, पुव्वमुणिंदे सया वंदे ॥५९॥ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । एत्थऽण्णत्थ वि णेओ, सो साहगभव्वजीवेहिं ॥६०॥ समरंता साहुपयं, पयत्थभावं सया वियारेंता । साहुसरूवा होज्जा, मज्झत्था पुण्णमोएणं ॥६१॥ मणुयत्तं पुण्णेणं, नवपयसंसाहणा य पुण्णेणं । एवं पंचमदियहे, साहुपयाराहणं कुज्जा ॥६२।। गुणरइरंगतरंगो, अमियविहाणायराइयपमुइओ । आराहगसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥६३।। साहुपयच्चणसरणा-वंदणमाणेहि विग्घविद्दवणं । अण्णाणमोहविरहो, चित्तपसत्ती वि णियमेणं ॥६४।। वयणिहिणंदिंदु(१९९५)समे, उत्तमसोहग्गपंचमीदियहे । सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरंमि ॥६५।। सिरिसिद्धिचक्कसंगं, साहुथवं पंचमं विसालत्थं । सुग्गहियणामधिज्जो-वयारिगुरुणेमिसूरीणं ॥६६।। पउमेणं सीसेणं, कयं पियंकरमुणीसपढणटुं । दंसणपमुहाणमहं, थुत्तचउक्कं करिस्सामि ॥६७॥
॥ सम्मइंसणपयथुत्तं ॥ सिरिसच्चदेवसुमई, वंदित्तुं णेमिसूरिगुरुचरणं । सम्मइंसणथुत्तं, रएमि सिरिसिद्धचक्कगयं ॥१।(आर्यावृत्तम्) अवितहणिस्संदेहं, तं जं पडिवाइयं जिणिदेहि । सम्मइंसणमेयं, सुहायपरिणामरूवमिणं ॥२॥

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380