Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रकीर्णरचनासन्दोहः
३४९
आजन्माऽन्यो न नाथो मे, श्रीमन्तं त्वां विना यतः । अहं सद्दर्शनज्ञान-चारित्रस्थैर्यमापितः ॥८१।। चिन्तारत्नं न वाञ्छामि, नैव च चक्रवर्तिताम् । नैव राज्यं न चेन्द्रत्वं, नैवाऽन्यच्चाऽस्त्यतिप्रियम् ॥८२।। किन्त्वेका नाथ ! ते पादा-म्भोजयोः सेवनाऽनघा । सदाऽस्त्वित्यभिलाषो मे, वर्धते सुतरां सदा ॥८३।। भवादृशेषु नाथेषु, यतः प्राप्तेषु मादृशाम् । मज्जतां भवपाथोधौ, क्रियाज्ञानप्रमादिनाम् ।।८४|| अनन्तानन्दपूर्णस्य, मोक्षस्य कारणं परम् । जैनेन्द्रशासने सम्यक्-श्रद्धानं जायते भृशम् ॥८५।। ततः प्रपञ्चं विज्ञाय, संसारस्य सुदुस्तरम् । महामोहस्य विस्तारं, सर्वव्यसनकारणम् ॥८६।। ज्ञाततत्त्वा नरा भूत्वा, श्रद्धाक्षालितचेतसः । जिनाज्ञां पालयित्वा च, पारम्पर्येण मोक्षगाः ॥८७।। सेवा तिष्ठतु ते नाथ !, दर्शनं पुण्यकारणम् । केषां सम्पत्तये न स्या-दीक्षणं चाषपक्षिणः ॥८८॥ सद्भक्त्या भजताऽजस्रं, यूयं भव्याः कृतादराः । आचार्य नेमिसूरीशं, यदि भाग्यभरालसाः ।।८९।। ज्ञानप्रकाशसूर्याया-ऽज्ञानध्वान्तविनाशिने । करुणानां निधानाय, नमः श्रीनेमिसूरये ॥१०॥ विबुधैः कृतसेवाय, महामेरूपमाय च । माध्यस्थ्यशालिने तस्मै, नमः श्रीनेमिसूरये ॥९१।। निर्मलीमसचित्ताय, रागसन्तापहारिणे । विश्वोपकारदक्षाय, नमः श्रीनेमिसूरये ॥१२॥ शौचसन्तोषपूर्णाय, भुवनाह्लादकारिणे । गाम्भीर्येण समुद्राय, नमः श्रीनेमिसूरये ॥९३।। त्रैलोक्यवन्दनीयाय, भोगतृष्णाविघातिने । महानन्दनिवासाय, नमः श्रीनेमिसूरये ॥९४॥ कल्पद्रुमाय काम्यार्थे, स्तुत्याय तत्त्ववेदिभिः । रम्याय शुद्धयोगेन, विख्याताय सदा भुवि ॥९५॥ जन्मव्यसननाशाय, यमिभिः सेविता ये । स्यत्सुधातुलवाचाय, शिवाय शिवदायिने ॥९६।। वर्याराधनमाप्ताय, मानां मुकुटाय च । स्तुत्यपादाब्जयुग्माय, नमः श्रीनेमिसूरये ॥९७।।

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380