Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 379
________________ प्रकीर्णरचनासन्दोहः ३६७ मया संयोगजन्याऽऽप्ता, दुःखश्रेणिर्भवे भवे । तेन संयोगसंसर्गं, व्युत्सृजामि त्रिधा मुदा ॥१३॥ संसारे ममताहेतुः, संयोगः परिहारतः । तस्य सौख्यं भवेत् सत्यं, प्रशमादिसमन्वितम् ॥१४॥ कदाऽहं समतालीनः, सर्वोपाधिविवर्जितः । तीर्थकृद्ध्यानसंपन्नो, भविष्यामि प्रमोदभाक् ॥१५।। कोऽहं किं मे कथं वर्ते-ऽधुना मे कीदृशी स्थितिः । कः कालः कीदृशं क्षेत्र-मित्यालोचयति प्रधीः ॥१६।। मेऽधुना मानसे कीदृग्, भाव आत्महितं कियत् । कृतं मयाऽवशिष्टं च, किमेतदवधारयेत् ॥१७॥ अनन्तशक्तिसंपन्नो-ऽप्ययमात्मा विमोहतः । भजते विविधं भावं, संसाराखेटके निशम् ॥१८॥ जीव ! जानीहि खल्वस्मा-दधमान्मोहपाशतः । नैकेऽङ्गिनो नारकत्वं, प्राप्तास्तत्त्यागता सुखम् ॥१९।। महापुण्योदयेनाऽऽप्तो, नृभवो देवदुर्लभः । गतक्षणार्पणे नैव, कोऽपि शक्तो धनैरपि ॥२०॥ आसन्नसिद्धिकास्तत्र, लभन्ते धर्ममार्हतम् । यत्प्रभावेण सिद्ध्यन्ति, सिद्धाः सेत्स्यन्ति भाविनः ॥२१॥ नेहे विधर्मसाम्राज्यं, रङ्गत्वं धर्मसंयुतम् । वरं मन्ये यतो नाशः, तस्य स्याद् धर्मसाधनात् ॥२२॥ जीव ! केशाः सिता जाता, न जाता मतिशुक्लता । विषयेषु कषायेष्वा-सक्तिस्तन्मोहजृम्भितम् ।।२३।। त्यक्त्वा तान् विषयादीन् ये, सिंहशूराः समाश्रिताः । सत्संयम बाल्यकाले, वन्दे तत्पादपङ्कजम् ॥२४।। संजातस्य ध्रुवं मृत्युः, चारित्रोत्कर्षशालिनाम् । प्रशस्यं मरणं प्रोक्तं, सर्वगोत्कर्षभूषितम् ॥२५।। पावनं शासनं जैन, पावनाशयशालिनः । समाराध्य समीहन्ते, भावतस्तद् भवे भवे ॥२६।। आराधिता जिना देवा, भावतो गुरवोऽपि यैः । साधितो जैनधर्मश्च, तेषां मृत्योर्भयं कथम् ॥२७।। पञ्चाऽपि विषयास्त्यक्ताः, कषाया यैविरागिभिः । क्षामिताः सकला जीवा, भाविता भावनाः शुभाः ॥२८॥ जिनागमाः समभ्यस्ताः, विधिना गुरुसंनिधौ । तत्प्रधानप्रयोगा ये, तेषां मृत्योर्भयं कथम् ॥२९॥

Loading...

Page Navigation
1 ... 377 378 379 380