Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३५४
प्रकीर्णरचनासन्दोहः
धर्माच्चैव नरैर्वरैस्तु सततं स्वाराधनीयो धनी, धर्माद् धर्मधुरन्धरस्त्विति जनाः संवर्णयन्ति क्षितौ ॥६॥ धर्माद् धर्मकथाप्रथासु कुशलो धर्माच्च नीरोगको, धर्मान्मानधरो वरो भयहरो भीष्मे भवाम्भोनिधौ । धर्माद् दायधरो वरो गतदरो भव्योऽतिनव्यो नरो, धर्मात् सर्वसुशर्मवर्मकरणो धीमान् सदा धर्मतः ॥७॥ धर्माद् धर्मकरो वरो ननु नरः सन्नीतितः स्फीतिभूत्, धर्मात् तारतरो वरो भवति सुस्फूतिप्रतानो नरः । धर्माद् दानदयादमेषु हृदयं देदीयमानो द्रुतं, धर्मात् तापततिप्रतानहरणः सौम्यः शशीव द्रुतम् ॥८॥
(नन्दनवनकल्पतरुः - ६)

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380