Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रकीर्णरचनासन्दोहः
३५५
॥ १४. वैराग्यविंशतिः ॥
- प्र. मुनिश्रीयशोविजयः
मदज्वालामाला दहति हृदयं मे प्रतिदिनं तथा क्रोधो योधो दृढतरशरान् मुखति परान् । पुनर्मायाच्छाया त्यजति न तु मां दुर्गतिततिः पराधीनो दीनो विभुचरणमेवेति शरणम् ॥१॥ ( शिखरिणी) तपस्तप्तं दत्तं विविधमपि दानं न सफलं न तद् ध्यानं ज्ञानं प्रसरति न यत्र प्रतिदिनम् । नृणां भव्यो नव्यो विविधशमसारः सुखकरो, जिनैः ख्यातः प्रातः परमतरवैराग्यविषयः ॥२॥ गुरोर्भक्तेः शक्तेर्न फलमपि भव्यस्य भवति, पुनर्ज्ञेया मेया वृततरविविद्याऽपि विफला । तदा दान्तिः क्लान्तिप्रतिपतनकारे न कुशला, यदि त्राता भ्राता भवति न च वैराग्यविषयः ॥ ३॥ पिता माता भ्राता भवति न च पाताऽपि भविनां सुहृद् वा दुर्हृद् वा न हि हितकरो भव्यभविनाम् । न कोटीशी धीशो भवति धृतिदो दीनभविनां, जिनं धीरं वीरं विषयवियुतं तं त्विह विना ॥४॥ सुधासाराकारा भवति भविनां बाह्यदृशिनां सदाऽन्तर्दृष्टीनां रुधिररसमूत्रादिमलिना । कटाक्षैर्या लक्षैर्जडमतिजनानन्दकरणा, न सा कान्ता कान्ता भवति विबुधानां प्रतिदिनम् ॥५॥ स्तनौ पीनौ लीनौ कनककलशौ चेति गदितौ, मुखं श्लेष्मावासं तदपि शशभृत्तुल्यमुदितम् । क्षरन्मूत्रक्षुण्णं करिवरकराकारजघनं कविक्रूरैः काकैरिति तु गुरुता तत्र गदिता ॥ ६ ॥ त्रिधा तापार्त्तानां प्रकटपटुतातो विरहिणां न देवेन्द्रश्चन्द्रश्चतुर इह चित्तेषु तनुते । सुकौशल्यं शल्यं विविधमिह देहेषु दधतां जवत्येकश्चेकः सुरमणिरिव श्रीजिनपतिः ॥७॥ इह द्वेषक्लेशक्वथितमतयः केऽपि कृतिनः पुनः केचित् किञ्चिच्चितिविरहिता मूढमतयः । अहो ! दीना लीना दुरितततिदोषेषु सतत मसारे संसारे निजमपि हितं बिभ्रति नहि ॥८॥ यदा दीर्णे जीर्णे रुचिरिह जनानां परवशे, सुखे दुःखैर्मूखैरभिमततया संस्थितवति ।
तदा लिप्ते क्षिसे न हि भवति शान्तिः क्षितितले, यतो द्विष्टैः श्लिष्टैर्न विषमविषैर्वाभिरिह सा ॥९॥ न कर्ता हर्ता वा भवति दुरितानां प्रतिदिनं सदा त्रस्यद् भ्रश्यद् दुरितदवदोषं दरहरम् । विनेशं विश्वेशं प्रकटमहिमादीतयशसमिति ध्येयं गेयं श्रयत शरणं श्रीजिनपतिम् ||१०|| विना दीना मीना व्यपगतजले व्याधिकलिता, इव त्राता भ्राता भवति भविनामन्य इह तत् । सुवैराग्यैर्भाग्यैरिह निहततापैरपि परं न तस्मादस्माकं भवति हितदं वीतविषयैः ॥११॥ दिने दृष्टं पीने परतरदिने तन्न भवति, निशायां रम्यायां पतितमपि न प्रातरवति । न पूर्वाहणप्राप्तं भवति परमध्याह्नविषय- मनित्यं तन्नित्यं विविधविषयान् विद्धि विबुध ! ॥१२॥

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380