Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 369
________________ प्रकीर्णरचनासन्दोहः ३५७ ॥ १५. श्रीमङ्गलकुलकम् ॥ - श्रीविजयपद्मसूरिः वंदिय वीरजिणिदं, महोवयारीसणेमिसूरिपयं । मंगलहियसिक्खाए, सुहट्टगं कुणमि संतिदयं ॥१।। (आर्यावृत्तम्) भीमभवोयहिमज्झे, जीव ! तए समणुपत्तमुण्णइयं । मणुयत्तं संपत्तो, तत्थवि जिणरायपण्णत्तो ॥२॥ धम्मो तिउडीसुद्धो, सग्गपवग्गप्पहाणसुक्खदओ । ता वज्जिऊण मोहं, भव्वा ! धम्मे समुज्जमह ॥३॥ मंगलियचउक्कमिणं, णिच्चं समरंतु संतचित्तेणं । अरिहंतसिद्धसाहू-धम्मो इय मंगलचउक्कं ॥४॥ बावत्तरिजिणथवणं, कुणंतु भूयाइ कालभेएहिं । विहरते भगवंते, वंदंतु पमोयरंगेणं ॥५॥ सासयजिणयचउक्कं, आईसरपुंडरीयगणणाहं । सिरिवद्धमाणगोयम-जुयलं पणमंतु भावाओ ॥६।। अप्पियसिक्खं सिटुं, धारिज्जा हिययगेहमज्झम्मि । चिच्चा पमायसंगं, नियगुणरत्तो हविज्ज सया ॥७॥ परभावा दुक्खदया, विसया विसया ण मुक्खविग्घयरा । जीवियरूवं चवलं, जोवणदव्वाइ चवलाई ॥८॥ चवलं चेव सरीरं, सामित्तं कम्मजण्णसुहदुक्खं । अचलं धम्मं णच्चा, जिणधम्माराहणा कज्जा ॥९॥ सिरिमंगलट्ठगमिणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं सिरिसंघसेयटुं ॥१०॥ (जैन-सत्यप्रकाशः - वर्ष-५, अङ्क-९)

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380