Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 368
________________ ३५६ प्रकीर्णरचनासन्दोहः सदा दाहः कारागृहमिह जनानां क्षितितले, धने चित्ताक्रान्ता जगति तु वने यान्ति विजने । कुपात्राः क्रोधार्ता विदधति विरागं भववने, सुशस्त्रीणां स्त्रीणां भयत इह चेतोभ्रमभृतः ॥१३।। न पुत्री स्वीक: जनकगदितं नीतिशतकं, न च भ्राता त्राता दुरितदलितानां भवभृताम् । न माता वा सातामिह भवभृतां कर्तुमुदिता, न जाने क्व स्थाने भवति भविनामत्र सुसुखम् ॥१४॥ पिताऽस्ति भ्राताऽस्ति प्रियतर इहाऽस्ति प्रकटतः, सुपुत्रः सर्वत्र पुनरपि च पुत्री गुणवती । धनं धान्यं मान्यं प्रथितमिह पुण्यावहतया, परं कल्लोल्लोलोदितजलविलोलोपममिदम् ॥१५॥ प्रचण्डाधिर्व्याधिर्दहति हृदयं भव्यभविनां, पुनर्लोकाश्शोकाकलितकृतयः केऽपि कुटिलाः । न भव्या वा नव्या इह सुखलवं बिभ्रति परं, भवेऽस्मिन् दुर्दावे ललितहृदया दीनमनुजाः ॥१६।। पुनः केचित् काञ्चिद् दिशमिह गता दुःखदलिता, परे प्राज्ञाः पापैरविरतिविहीना वनतले । कुटुम्बक्लेशेन क्वथितमतयः केपि कुहरे, इति स्वान्ते ध्वान्ते सति न भवति प्राज्ञपटुता ॥१७|| पुरा पुण्यो गुण्योऽभवदिह नृपालोऽपि सगरः, सदा चक्री वक्रीकृतविविधनेत्रः क्षितिपतिः । परं पुत्रत्राणाप्रभुरिह सदा दुःखदलितो, गतस्त्राता भ्राता इति भवति नैवाऽत्र भविनाम् ॥१८॥ परा लक्षा दक्षा दधतु दमनं देहदहनं, असारा साऽपारा भवतु भविनां भीतिभजना । जिनोक्तानां तासां वचनरचनानां प्रभजना, यदाऽऽस्थाऽपास्ता चेद् भवति भववैराग्यविषये ॥१९॥ दधद्द्योतोद्योतोद्दलिततमसं दर्पदलनं, जिनं श्रेष्ठं ज्येष्ठं झगिति जनजन्मोज्झसनकम् । सदा त्रस्यद् भ्रश्यद् भवभयभरं भाविभरितं, भजन्तु भ्राजन्तु प्रभजनजयाच्छ्रीजिनपतेः ॥२०॥ परे पापाः सर्पा इव विषमवेगैर्विदधते, सदा दुःखज्वालां न हि हृदयशालां तदपि ये । पुनश्चिन्ताक्रान्तां जगति कुरुते सूरिमहितः, स शं देयाज्जीयाद् वरविजयनेम्याह्वयगुरुः ॥२१॥ निरारम्भो दम्भोद्दलनकरणः पापहरणः, पृथिव्यां पुण्यायां प्रथित इह पुण्यैः प्रकटितः । असौ सूरिः सूरीश्वरभृतपदाम्भोजकलितो, वरं भव्यान् नव्यान् सुखमिह सदैव प्रकुरुताम् ॥२२।। सदा दक्षा रक्षाकरणविषये शासनतरोः, पुनर्मायाच्छायारहितहृदया दीनशरणाः । भवाम्भोधौ बोधौ विहिततरचित्ताश्च चतुराः, सुकौशल्या: शल्यादलनकरणे नेमिगुरवः ॥२३॥ लभेयं लोकेऽस्मिन्नतिविततदुःखैर्विदलिते, कथङ्कारं सारं जिनविहितधर्मं परमहम् । असौ नो चेच्चेतोवरतरविशुद्धिप्रणिदधो, जयत्येकश्लोकः स तु विजयनेमिर्यतिपतिः ॥२४॥ तपागच्छे स्वच्छे वरविजयनेम्याह्वयगुरोः, प्रतापाच्च व्यापात् समशशिसमस्फूर्तिकलितात् । सुवैराग्यैर्भाग्यैरिति च रचना रातु रचिता, सदा दान्ति शान्ति दलिततमसां दीर्घदृशिनाम् ॥२५॥ वैराग्यविंशतिरिति स्फुटमेव विज्ञै-र्वाच्या विभेदकरणी हरणी मदस्य । यस्माद् भवेऽत्र भविनां भवनाशिनीयं, वैराग्यवासितविशिष्टविभूतिभाजाम् ॥२६॥ (वसन्ततिलका) ।। इति श्रीमत्तपागच्छाचार्य-चारित्रचूडामणि-श्रीविजयनेमिसूरीशवर्यचरणचञ्चरीकायमाण-प्रवर्तकयशोविजयविरचिता वैराग्यविंशतिः समाप्ता । (नन्दनवनकल्पतरुः - ६) 80+

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380