Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 370
________________ ३५८ ॥ १६. श्रीसमाधिकुलकम् ॥ सिरिसिद्धचक्कथवणं, किच्चा सिरिणेमिसूरिचरणकयं । भव्वाणं सेयट्टं, समाहिकुलं रएमि मुया ||१|| (आर्यावृत्तम्) दुहभरिए संसारे, णत्थि सुहं सुक्खहेउवइरेगा । तहवि सुहं मोहाओ, भासइ भवभाविजीआणं ॥२॥ कडुओ जिबो कीडो, तत्थ ठिओ मण्णए सुसाउ ति । बिसमो संसारो, कीडनिहो भवठिओ जीवो ॥३॥ आहिव्वाहिविसिद्धो, कुटुंबचितग्गितावसंतत्तो । अगणियमरणकिलेसो, णो पावइ संतिलेसं पि ॥४॥ जीवो अणाइणिहणो भवो तहा दुक्खरुवदुक्खफले । दुक्खाणुबंधभावो, तव्विच्छित्ती सुधा ||५|| असुहाणं कम्माणं विलया संपायणं सुहम्मस्स । होज्ज विणासो तेसिं, तहभव्वत्ताइजोगाओ ॥६॥ सुकडाणुमोयणाए, चउसरणगमणकपाहगरिहाहिं । संपज्जइ सो जोगो, समाहिमरणं पि तेणेव ||७|| जिणसासणम्मि जे जे, सुहजोगा जिणवरेहिं पण्णत्ता । ते णं परंपराए, समाहिमरणं पि दिज्ज सुहं ॥८॥ णियतत्तं बहुगूढं गुरूण पासम्मि विणयजोगेहि । जाणिज्ज वियारिज्जा, गुणभरणं दोसपरिचायं ॥९॥ कुज्जा परमुल्लासा, सत्तियसंसाहणा णरभवम्मि | विसयकसायपसत्ति, हेया दुहयत्ति धारिता ||१०|| संसारम्मि विसारे, लहंति सिद्धिं न जे परिभमंते । ते तेसि पावाओ, इय तच्चाएण मुत्तिसुहं ॥ ११ ॥ विविहेहिं दुक्खेहिं, पीडिज्जते विसयसंगदोसेहिं । दुक्खविवागविवागे, पयंसिया भूरिदिट्टंता ॥ १२ ॥ प्रकीर्णरचनासन्दोहः श्रीविजयपद्मसूरिः

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380