Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रकीर्णरचनासन्दोहः
३६१
धण्णोऽयं कयपुण्णो, रहगारो देइ जो महादाणं । होतोऽहं जइ मणुओ, देंतो दाणं तया मुइओ ॥१२॥ एत्थंतरम्मि पुण्णं, आऊ तिण्हं पि बंभदेविड्ढेि । पत्ता ते तमिणं ता, चउण्हमाइम्मि संकहियं ॥१३।। हाणी सीलाईणं, जाया कमसो ण दाणमाणस्स । उसभेणं जं दिण्णं, सव्वेहिं जिणेहिं तम्माणं ॥१४॥ दाणं ममयाहरणं, सुग्गइसंपायणं महोदययं । जसकित्तिविजयसंति, देइ कुणइ वेरविहवणं ॥१५।। कुवियं व सव्वकटुं, णो तेसिं सम्मुहं वि पासेइ । जे देन्ति सुपत्ताणं, दाणं हिटेण हियएणं ॥१६।। दासि व्व सिरी गेहं, पयवडिया णो चएइ परितुट्ठा । सोहग्गाइयसुगुणा, देहं मिल्लेइ णो तेसिं ॥१७।। तिण्णि गई विक्खाया, धणस्स दाणं च भोगणिण्णासा । सहाणभोगवियलं, दविणं होज्जा विणासरिहं ॥१८॥ चउरो धणदायाया, धम्मऽग्गी भूवतक्करा बंधू । चउसु वि जिट्ठो धम्मो, जइणो तस्सावमाणाओ ॥१९॥ कुप्पंति तओ तेणं, धणविणिओगो करिज्ज जहसतिं । सत्तसु खित्तेसु मुया, अणिच्चयाभाविभव्वेहिं ॥२०॥ जिणगेहबिंबनाणं, चउविहसंघो त्ति सत्तखित्ताई । सुहखित्तम्मि व बीयं, होज्ज धणं सहलमेएसुं ॥२१॥ वज्जिदनीलरिटुं, जणंककक्केयणाइरयणाणं । ससिकंतविद्दुमाणं, कंचणरयओवलाणं च ॥२२।। चंदणदंताईणं, तहेव वरमट्टियाण जिणपडिमा । कारेंति महुल्लासा, धण्णा धम्मिट्ठधणिभव्वा ॥२३॥ ते य पइट्ठावेंते, सुहदविणवएहि सूरिहत्थेणं । विहिणंजणाइएणं, सग्गपवग्गाइ साहिति ॥२४।। जद्दिण्णसंजमाओ, आहारत्थी वणीमगो दीणो । एगम्मि अहोरत्ते, संपइ भूमीसरो जाओ ॥२५।। पुव्वभवीयगुरुं से, उज्जेणीए सुहत्थिसूरिं तं । पासित्ता जाइसरो, पुच्छइ सामाइयस्स फलं ॥२६।। गुरुकहियं रज्जाइ, नाणा मण्णिय कहेइ बहुमाणा । एयं तुम्ह पसाया, मह जुग्गं कज्जमुवइसह ॥२७|| सोच्चा नरवइवयणं, धम्मुवएसं कुणंति तत्तो से । धम्मिट्ठो संजाओ, करेइ जिणधम्मकज्जाई ॥२८॥

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380