Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 364
________________ ३५२ प्रकीर्णरचनासन्दोहः ॥ १२. औदासीन्याष्टकम् ॥ - प्र. मुनिश्रीयशोविजयः अर्हन्तोऽपि प्रौढशक्तिप्रतापा, जन्तुं मन्तुव्याप्तदेहप्रसारम् । धर्मे योक्तुं नैव शक्ता बभूवुः, कस्तयत्राऽभाव्यभावे समर्थः ॥१॥ (शालिनी) मिथ्यावादी वावदूको विलापी, विख्यातोऽभूत् स्वीयशिष्यो जमालिः । वीरो धीरो विश्वविख्यातकीर्ती, रोद्धं बोद्धं नैव शक्तोऽभवत् तम् ॥२॥ इन्द्रविज्ञप्तोऽवितुं नैव शक्तः, प्राणान् प्राज्ञो विश्ववीरोऽपि विश्वे । सर्वर्धीनां स्थानमत्रैव धीर-स्तस्मादौदासीन्यभावं भजन्तु ॥३॥ लोकाः शोकव्याप्तचित्ताः समन्ताद्, भिन्नां श्रद्धां भावयन्तश्चरन्तः । कर्मोद्विग्नाः सर्वकालेऽतिदीनाः, औदासीन्यान्नाऽन्य इत्यस्त्युपायः ॥४॥ ऋद्ध्या पूर्वं कान्तशान्तिप्रकारात्, तानं तानं दीप्तिमन्तः समन्तात् । भ्रामं भ्रामं नैव भिक्षाः स्वदोषात्, प्राप्यन्ते तैस्तद्विचारं कुरुध्वम् ॥५॥ कारं कारं पुण्यलक्ष्म्या व्ययं ये, हारं हारं सर्वमोहान्धकारम् । तारं तारं सर्वशो भावकीर्णा, दीर्णा जीर्णा नैव ते भीतितीर्णाः ॥६॥ भ्राता त्राता नैव पाताऽभिपुण्य-र्माता सातां नैव कर्तुं समर्थाः । भव्या नव्याः श्रेयगेयं तु तस्माद्, वीरं धीरं सर्वदा संश्रयन्तु ॥७॥ पुण्या गुण्याः प्राणतोऽपि प्रियं तं, कायामायाहीनरूपं त्वरूपम् । संसाराब्धेस्तीर्णमेनं शशीव, शश्वत् सौम्यं वीरधीरा धरन्तु ॥८॥ (नन्दनवनकल्पतरुः - ७)

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380