Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३५०
प्रकीर्णरचनासन्दोहः
स्तम्भतीर्थे महातीर्थे, त्रम्बावत्यपराभिधे । श्रीपार्श्वेशप्रसादेन, भूरिसौभाग्यपूरणे ॥९८॥ नवय॒ङ्कनिशानाथै-मिते (१९७९) संवत्सरे शुभे । मृगशीर्षे सिते पक्षे, सम्प्राप्ते दशमीदिने ॥९९।। राजनगरमुख्येभ्यः, पुरेभ्यो भक्तिशालिषु । श्रेष्ठिवर्गेष्वनेकेषु, मीलितेषु समुत्सवम् ॥१००। साधुसाध्व्यादिसङ्घाते, प्राप्ते सधे चतुर्विधे । महामहोत्सवे जाते-ऽनेकद्रव्यव्ययेन वै ॥१०१।। महानिशीथमुख्येषु, सूत्रेषूक्तविधानतः । योगोपधानमालायाः, परिधापनवासरे ॥१०२।। मालायाश्च महामन्त्रं, विदधतो महौजसः । पूर्वयुगप्रधानानां, स्मृति कारयतो विभोः ॥१०३।। नेमिसूरेः क्रमाम्भोज-शुद्धभक्त्यनुभावतः । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥१०४।। विहितं स्तवनं शुद्धं, स्वात्मकल्याणहेतवे । आमेरु बोधिलाभार्थं, पठन्तु भव्यदेहिनः ॥१०५।। सद्गुरोः स्तवनं कृत्वा, नेमिसूरेविभोर्मया । समर्जितं सुपुण्यं यत्, तेन लोकोऽस्तु बोधिभाक् ॥१०६।।
श्रीतीर्थङ्करमहावीरप्रभुशासनोद्धरणधुरीण-शुद्धसम्यक्त्वविभूषित
सकलजगदुद्धर्तुकामितादिपरमगुणसमूहसमन्वित
शत्रुञ्जयरैवतादिमहातीर्थसंरक्षणसमुद्धरणप्रवणश्रीभगवत्यादिसकलयोगोद्वहनसूरिमन्त्रसमाराधनपूर्वकप्राप्तसूरिपद
संविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीमद्विजयनेमिसूरिभगवच्चरणेन्दीवरमिलिन्दायमान
सिद्धान्तवाचस्पतिन्यायविशारदानुयोगाचार्यमहोपाध्यायोदयविजयगणिशिष्य-मुनिनन्दनविजयविरचितं
सूरिस्तवशतकं सम्पूर्णम् ॥

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380