Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३४८
प्रकीर्णरचनासन्दोहः ते वराकास्त्वधोवीर्या, धैर्यसत्त्वविवर्जिताः । निस्तेजांसि निजास्यानि, त्वदग्रेऽधः प्रकुर्वते ॥६४।। तथाऽप्यत्र किमाश्चर्य, लोकसिद्धमिदं हि यत् । प्रदीप्ते भुवि मार्तण्डे, खद्योता हततेजसः ॥६५॥ त्रिकालाबाधितामाज्ञां, सर्वज्ञस्य जिनेशितुः । सम्यक् प्रपालयन् नाथ!, त्वमेवाऽस्यधुना भुवि ॥६६।। ये श्रेष्ठिकुलसञ्जाता, द्रव्यकोटीविभूषिताः । तेऽपि त्वां नाथ ! नाथेति, ब्रुवाणाः पर्युपासते ॥६७|| देशाधीश्वरमान्या ये, देशसाम्राज्यशालिनः । तेऽपि त्वन्मीलनानन्दं, वाञ्छन्ति त्वरयाऽन्वहम् ॥६८|| कलाकलापविज्ञा ये, सर्वशास्त्रविशारदाः । ते सर्वेऽप्यात्मभक्त्या ते, किङ्करत्वमुपागताः ॥६९।। मेदपाटनरेशोऽपि, यत् त्वां स्तवीत्यहर्निशम् । तत् त्वत्पुण्यस्य साम्राज्यं, के न जानन्ति सद्धियः ॥७॥ सहस्रांशुरिव स्वाभां, चन्द्रमाश्चन्द्रिका इव । क्षणमप्यात्मनस्त्वं नु, न मुञ्चस्यप्रमत्तताम् ॥७१।। त एव कृतिनो लोके, त एवाऽभ्युदयान्विताः । त एव भवकान्तारो-ल्लङ्घने सन्ति पण्डिताः ॥७२।। तव पञ्चविधाचार-व्यवहारव्रतशालिनः । नाथ ! ये पादपद्मस्य, सेवनां कुर्वतेतराम् ।।७३।। समस्तमुत्तमं नाथ !, वर्तते तव सुन्दरम् । सद्बुद्धिलेशहीनोऽहं, तत्र किं वर्णनक्षमः ॥७४।। तथाऽपि भक्तिरागेण, पूज्ययोस्तव पादयोः । प्रेरितेन स्तुतं किञ्चिद्, भिक्षुणा बालबुद्धिना ॥७५।। धन्यः सौराष्ट्रदेशः स, धन्या मधुपुरी पुरी । या त्वया जन्मना नाथ !, बन्धुरा पावनीकृता ॥७६।। लक्ष्मीचन्द्रः पिता धन्यो, धर्मकार्येषु कोविदः । येन त्वं बाल्यतो धर्म-संस्कारैः संस्कृतोऽन्वहम् ॥७७।। धन्या माता च दीपाली, सुशीला रत्नकुक्षिणी । या हि सौभाग्यसाम्राज्य-निधि पुत्रमजीजनत् ॥७८।। धन्यस्त्वं नाथ ! नाथानां, तत्कुलाम्बुनिधौ विधुः । यस्त्वं विज्ञाततत्त्वोऽभूः, प्राप्य सर्वज्ञशासनम् ॥७९॥ अधन्योऽप्यधुना धन्यो, जातोऽहं त्वां स्तुवन् प्रभो ! । धन्या एव हि नाथ ! त्वां, स्तुवन्ति विमलाशयाः ॥८०।।

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380